Rig Veda

Progress:56.9%

त्रिर॑स्मै स॒प्त धे॒नवो॑ दुदुह्रे स॒त्यामा॒शिरं॑ पू॒र्व्ये व्यो॑मनि । च॒त्वार्य॒न्या भुव॑नानि नि॒र्णिजे॒ चारू॑णि चक्रे॒ यदृ॒तैरव॑र्धत ॥ त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि । चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥

sanskrit

For him in the ancient sacrifice thrice seven kine milk forth the right mixture; he makes four other beautiful waters for purification when he is nourished with the sacrifices.

english translation

trira॑smai sa॒pta dhe॒navo॑ duduhre sa॒tyAmA॒ziraM॑ pU॒rvye vyo॑mani | ca॒tvArya॒nyA bhuva॑nAni ni॒rNije॒ cArU॑Ni cakre॒ yadR॒tairava॑rdhata || trirasmai sapta dhenavo duduhre satyAmAziraM pUrvye vyomani | catvAryanyA bhuvanAni nirNije cArUNi cakre yadRtairavardhata ||

hk transliteration

स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे । तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥ स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥

sanskrit

He being solicited for auspicious ambrosia opens both heaven and earth by his intelligence, he covers the lustrious waters with his greatness, when (the priests) with the oblation recognize the station of the radiant (Soma).

english translation

sa bhikSa॑mANo a॒mRta॑sya॒ cAru॑Na u॒bhe dyAvA॒ kAvye॑nA॒ vi za॑zrathe | teji॑SThA a॒po maM॒hanA॒ pari॑ vyata॒ yadI॑ de॒vasya॒ zrava॑sA॒ sado॑ vi॒duH || sa bhikSamANo amRtasya cAruNa ubhe dyAvA kAvyenA vi zazrathe | tejiSThA apo maMhanA pari vyata yadI devasya zravasA sado viduH ||

hk transliteration

ते अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ । येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥ ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु । येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥

sanskrit

May those his immortal, inviolable rays protect both classes of beings, wherewith he stimulates human (strength) and divine (food); thereupon praises reach the royal (Soma).

english translation

te a॑sya santu ke॒tavo'mR॑tya॒vo'dA॑bhyAso ja॒nuSI॑ u॒bhe anu॑ | yebhi॑rnR॒mNA ca॑ de॒vyA॑ ca puna॒ta AdidrAjA॑naM ma॒nanA॑ agRbhNata || te asya santu ketavo'mRtyavo'dAbhyAso januSI ubhe anu | yebhirnRmNA ca devyA ca punata AdidrAjAnaM mananA agRbhNata ||

hk transliteration

स मृ॒ज्यमा॑नो द॒शभि॑: सु॒कर्म॑भि॒: प्र म॑ध्य॒मासु॑ मा॒तृषु॑ प्र॒मे सचा॑ । व्र॒तानि॑ पा॒नो अ॒मृत॑स्य॒ चारु॑ण उ॒भे नृ॒चक्षा॒ अनु॑ पश्यते॒ विशौ॑ ॥ स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा । व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥

sanskrit

Cleansed by the ten well-working (fingers), the companion (of the waters) stands among the midmost mothers to measure (the worlds); the beholder of men protecting sacred rites (for the sake) of auspicious ambrosia looks after both races.

english translation

sa mR॒jyamA॑no da॒zabhi॑: su॒karma॑bhi॒: pra ma॑dhya॒mAsu॑ mA॒tRSu॑ pra॒me sacA॑ | vra॒tAni॑ pA॒no a॒mRta॑sya॒ cAru॑Na u॒bhe nR॒cakSA॒ anu॑ pazyate॒ vizau॑ || sa mRjyamAno dazabhiH sukarmabhiH pra madhyamAsu mAtRSu prame sacA | vratAni pAno amRtasya cAruNa ubhe nRcakSA anu pazyate vizau ||

hk transliteration

स म॑र्मृजा॒न इ॑न्द्रि॒याय॒ धाय॑स॒ ओभे अ॒न्ता रोद॑सी हर्षते हि॒तः । वृषा॒ शुष्मे॑ण बाधते॒ वि दु॑र्म॒तीरा॒देदि॑शानः शर्य॒हेव॑ शु॒रुध॑: ॥ स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः । वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः ॥

sanskrit

Being filtered for Indra's world-supporting strength, stationed in the midst of both worlds he goes (everywhere); the showerer destroys the evil-minded by his vigour, challenging the asuras like an archer.

english translation

sa ma॑rmRjA॒na i॑ndri॒yAya॒ dhAya॑sa॒ obhe a॒ntA roda॑sI harSate hi॒taH | vRSA॒ zuSme॑Na bAdhate॒ vi du॑rma॒tIrA॒dedi॑zAnaH zarya॒heva॑ zu॒rudha॑: || sa marmRjAna indriyAya dhAyasa obhe antA rodasI harSate hitaH | vRSA zuSmeNa bAdhate vi durmatIrAdedizAnaH zaryaheva zurudhaH ||

hk transliteration