Rig Veda

Progress:57.0%

स भिक्ष॑माणो अ॒मृत॑स्य॒ चारु॑ण उ॒भे द्यावा॒ काव्ये॑ना॒ वि श॑श्रथे । तेजि॑ष्ठा अ॒पो मं॒हना॒ परि॑ व्यत॒ यदी॑ दे॒वस्य॒ श्रव॑सा॒ सदो॑ वि॒दुः ॥ स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥

sanskrit

He being solicited for auspicious ambrosia opens both heaven and earth by his intelligence, he covers the lustrious waters with his greatness, when (the priests) with the oblation recognize the station of the radiant (Soma).

english translation

sa bhikSa॑mANo a॒mRta॑sya॒ cAru॑Na u॒bhe dyAvA॒ kAvye॑nA॒ vi za॑zrathe | teji॑SThA a॒po maM॒hanA॒ pari॑ vyata॒ yadI॑ de॒vasya॒ zrava॑sA॒ sado॑ vi॒duH || sa bhikSamANo amRtasya cAruNa ubhe dyAvA kAvyenA vi zazrathe | tejiSThA apo maMhanA pari vyata yadI devasya zravasA sado viduH ||

hk transliteration