Rig Veda

Progress:92.0%

अस्ति॒ सोमो॑ अ॒यं सु॒तः पिब॑न्त्यस्य म॒रुत॑: । उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥ अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः । उत स्वराजो अश्विना ॥

This Soma is effused (by us); the self-resplendent Maruts drink of it, and the Aśvins.

english translation

asti॒ somo॑ a॒yaM su॒taH piba॑ntyasya ma॒ruta॑: । u॒ta sva॒rAjo॑ a॒zvinA॑ ॥ asti somo ayaM sutaH pibantyasya marutaH । uta svarAjo azvinA ॥

hk transliteration by Sanscript