Rig Veda

Progress:77.1%

अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं॑ स॒प्तप॑दीम॒रिः । सूर्य॑स्य स॒प्त र॒श्मिभि॑: ॥ अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः । सूर्यस्य सप्त रश्मिभिः ॥

sanskrit

The wind by means of the sun's seven rays milks the nourishing food and drink from the seven-steppedone.

english translation

adhu॑kSatpi॒pyuSI॒miSa॒mUrjaM॑ sa॒ptapa॑dIma॒riH | sUrya॑sya sa॒pta ra॒zmibhi॑: || adhukSatpipyuSImiSamUrjaM saptapadImariH | sUryasya sapta razmibhiH ||

hk transliteration

सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे । तदातु॑रस्य भेष॒जम् ॥ सोमस्य मित्रावरुणोदिता सूर आ ददे । तदातुरस्य भेषजम् ॥

sanskrit

Mitra and Varuṇa, I take the Soma when the sun is risen; it is medicine to the sick.

english translation

soma॑sya mitrAvaru॒Nodi॑tA॒ sUra॒ A da॑de | tadAtu॑rasya bheSa॒jam || somasya mitrAvaruNoditA sUra A dade | tadAturasya bheSajam ||

hk transliteration

उ॒तो न्व॑स्य॒ यत्प॒दं ह॑र्य॒तस्य॑ निधा॒न्य॑म् । परि॒ द्यां जि॒ह्वया॑तनत् ॥ उतो न्वस्य यत्पदं हर्यतस्य निधान्यम् । परि द्यां जिह्वयातनत् ॥

sanskrit

Agni-- standing in the plural ce which I, the eager offerer, choose as the spot for presenting the oblations--fills the sky on every side with his blaze.

english translation

u॒to nva॑sya॒ yatpa॒daM ha॑rya॒tasya॑ nidhA॒nya॑m | pari॒ dyAM ji॒hvayA॑tanat || uto nvasya yatpadaM haryatasya nidhAnyam | pari dyAM jihvayAtanat ||

hk transliteration