Rig Veda

Progress:72.3%

आ त्वा॒ रथं॒ यथो॒तये॑ सु॒म्नाय॑ वर्तयामसि । तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते ॥ आ त्वा रथं यथोतये सुम्नाय वर्तयामसि । तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पते ॥

Most powerful Indra, protector of the good, we brin you here, rich in achievement and subduer ofenemies, as a car for our protection and weal.

english translation

A tvA॒ rathaM॒ yatho॒taye॑ su॒mnAya॑ vartayAmasi । tu॒vi॒kU॒rmimR॑tI॒Saha॒mindra॒ zavi॑STha॒ satpa॑te ॥ A tvA rathaM yathotaye sumnAya vartayAmasi । tuvikUrmimRtISahamindra zaviSTha satpate ॥

hk transliteration by Sanscript

तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची॑वो॒ विश्व॑या मते । आ प॑प्राथ महित्व॒ना ॥ तुविशुष्म तुविक्रतो शचीवो विश्वया मते । आ पप्राथ महित्वना ॥

Great in power, rich in deeds, might one, adorable, you have filled (all things) with your universal majesty.

english translation

tuvi॑zuSma॒ tuvi॑krato॒ zacI॑vo॒ vizva॑yA mate । A pa॑prAtha mahitva॒nA ॥ tuvizuSma tuvikrato zacIvo vizvayA mate । A paprAtha mahitvanA ॥

hk transliteration by Sanscript

यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतु॑: । हस्ता॒ वज्रं॑ हिर॒ण्यय॑म् ॥ यस्य ते महिना महः परि ज्मायन्तमीयतुः । हस्ता वज्रं हिरण्ययम् ॥

You mighty one, whose hands in your might grasp the all-pervading golden thunderbolt.

english translation

yasya॑ te mahi॒nA ma॒haH pari॑ jmA॒yanta॑mI॒yatu॑: । hastA॒ vajraM॑ hira॒Nyaya॑m ॥ yasya te mahinA mahaH pari jmAyantamIyatuH । hastA vajraM hiraNyayam ॥

hk transliteration by Sanscript

वि॒श्वान॑रस्य व॒स्पति॒मना॑नतस्य॒ शव॑सः । एवै॑श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा॑नाम् ॥ विश्वानरस्य वस्पतिमनानतस्य शवसः । एवैश्च चर्षणीनामूती हुवे रथानाम् ॥

I invoke (Indra) the lord of that might which subdues all enmies and bow to none-- (I invoke him)followed by your onsets as his soldiers and (surrounded) by the protection of your chariots (O Maruts).

english translation

vi॒zvAna॑rasya va॒spati॒manA॑natasya॒ zava॑saH । evai॑zca carSaNI॒nAmU॒tI hu॑ve॒ rathA॑nAm ॥ vizvAnarasya vaspatimanAnatasya zavasaH । evaizca carSaNInAmUtI huve rathAnAm ॥

hk transliteration by Sanscript

अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व॑र्मीळ्हेषु॒ यं नर॑: । नाना॒ हव॑न्त ऊ॒तये॑ ॥ अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः । नाना हवन्त ऊतये ॥

(I invoke him) to come to our help, whose might ever waxes more and more-- to whom men appeal for aid in various ways in battles.

english translation

a॒bhiSTa॑ye sa॒dAvR॑dhaM॒ sva॑rmILheSu॒ yaM nara॑: । nAnA॒ hava॑nta U॒taye॑ ॥ abhiSTaye sadAvRdhaM svarmILheSu yaM naraH । nAnA havanta Utaye ॥

hk transliteration by Sanscript