Rig Veda

Progress:67.1%

त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः । तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥ त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः । तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥

sanskrit

Lord of wealth, you are (the bestower) of great wealth and a dwelling plural ce upon your worshipper; assuch, we invoke you, bearing the Soma, O Maghavan, Indra, who are to be honoured with hymns.

english translation

tvaM hi rA॑dhaspate॒ rAdha॑so ma॒haH kSaya॒syAsi॑ vidha॒taH | taM tvA॑ va॒yaM ma॑ghavannindra girvaNaH su॒tAva॑nto havAmahe || tvaM hi rAdhaspate rAdhaso mahaH kSayasyAsi vidhataH | taM tvA vayaM maghavannindra girvaNaH sutAvanto havAmahe ||

hk transliteration