Rig Veda

Progress:54.0%

य॒ज्ञानां॑ र॒थ्ये॑ व॒यं ति॒ग्मज॑म्भाय वी॒ळवे॑ । स्तोमै॑रिषेमा॒ग्नये॑ ॥ यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे । स्तोमैरिषेमाग्नये ॥

Let us seek with our hymns Agni, the conductor of the sacrifices, the mighty, the sharp-jawed.

english translation

ya॒jJAnAM॑ ra॒thye॑ va॒yaM ti॒gmaja॑mbhAya vI॒Lave॑ । stomai॑riSemA॒gnaye॑ ॥ yajJAnAM rathye vayaM tigmajambhAya vILave । stomairiSemAgnaye ॥

hk transliteration by Sanscript