Rig Veda

Progress:51.7%

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः । स॒मत्सु॑ त्वा हवामहे ॥ पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः । समत्सु त्वा हवामहे ॥

sanskrit

You are the lord, you behold all people alike in many plural ces; we therefore invoke you in battles.

english translation

pu॒ru॒trA hi sa॒dRGGasi॒ vizo॒ vizvA॒ anu॑ pra॒bhuH | sa॒matsu॑ tvA havAmahe || purutrA hi sadRGGasi vizo vizvA anu prabhuH | samatsu tvA havAmahe ||

hk transliteration

तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः । इ॒मं न॑: शृणव॒द्धव॑म् ॥ तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः । इमं नः शृणवद्धवम् ॥

sanskrit

Adore that Agni who shines brightly when fed with offerings of butter, who hears this our invocation.

english translation

tamI॑LiSva॒ ya Ahu॑to॒'gnirvi॒bhrAja॑te ghR॒taiH | i॒maM na॑: zRNava॒ddhava॑m || tamILiSva ya Ahuto'gnirvibhrAjate ghRtaiH | imaM naH zRNavaddhavam ||

hk transliteration

तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वन्तं॑ जा॒तवे॑दसम् । अग्ने॒ घ्नन्त॒मप॒ द्विष॑: ॥ तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् । अग्ने घ्नन्तमप द्विषः ॥

sanskrit

We invoke you, Agni, who are Jātavedas, listening (to our praises), exterminating our foes.

english translation

taM tvA॑ va॒yaM ha॑vAmahe zR॒NvantaM॑ jA॒tave॑dasam | agne॒ ghnanta॒mapa॒ dviSa॑: || taM tvA vayaM havAmahe zRNvantaM jAtavedasam | agne ghnantamapa dviSaH ||

hk transliteration

वि॒शां राजा॑न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम् । अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥ विशां राजानमद्भुतमध्यक्षं धर्मणामिमम् । अग्निमीळे स उ श्रवत् ॥

sanskrit

I praise this Agni, the sovereign of men, the wonderful, the superintendent of holy acts; may he hear me

english translation

vi॒zAM rAjA॑na॒madbhu॑ta॒madhya॑kSaM॒ dharma॑NAmi॒mam | a॒gnimI॑Le॒ sa u॑ zravat || vizAM rAjAnamadbhutamadhyakSaM dharmaNAmimam | agnimILe sa u zravat ||

hk transliteration

अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं॑ हि॒तम् । सप्तिं॒ न वा॑जयामसि ॥ अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम् । सप्तिं न वाजयामसि ॥

sanskrit

We invigorate like a horse that (Agni) whose might is everywhere present; who is noble, strong, and benevolent.

english translation

a॒gniM vi॒zvAyu॑vepasaM॒ maryaM॒ na vA॒jinaM॑ hi॒tam | saptiM॒ na vA॑jayAmasi || agniM vizvAyuvepasaM maryaM na vAjinaM hitam | saptiM na vAjayAmasi ||

hk transliteration