Rig Veda

Progress:9.0%

अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभि॑: । वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥ अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः । वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥

sanskrit

The dark day and the light day revolve alternate, affecting (the world) by their recognizable (properties); Agni vaiśvānara, manifested like a prince, dispels darkness by his lustre.

english translation

aha॑zca kR॒SNamaha॒rarju॑naM ca॒ vi va॑rtete॒ raja॑sI ve॒dyAbhi॑: | vai॒zvA॒na॒ro jAya॑mAno॒ na rAjAvA॑tira॒jjyoti॑SA॒gnistamAM॑si || ahazca kRSNamahararjunaM ca vi vartete rajasI vedyAbhiH | vaizvAnaro jAyamAno na rAjAvAtirajjyotiSAgnistamAMsi ||

hk transliteration

नाहं तन्तुं॒ न वि जा॑ना॒म्योतुं॒ न यं वय॑न्ति सम॒रेऽत॑मानाः । कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा॑नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ॥ नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः । कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ॥

sanskrit

I understand not the threads (of the warp), nor the threads of the woof, nor that (cloth) which those who are assiduous in united exertion weave; of what (man) may the son declare the words that are to be spoken in the next world, (instrumental ucted) by a father abiding below.

english translation

nAhaM tantuM॒ na vi jA॑nA॒myotuM॒ na yaM vaya॑nti sama॒re'ta॑mAnAH | kasya॑ svitpu॒tra i॒ha vaktvA॑ni pa॒ro va॑dA॒tyava॑reNa pi॒trA || nAhaM tantuM na vi jAnAmyotuM na yaM vayanti samare'tamAnAH | kasya svitputra iha vaktvAni paro vadAtyavareNa pitrA ||

hk transliteration

स इत्तन्तुं॒ स वि जा॑ना॒त्योतुं॒ स वक्त्वा॑न्यृतु॒था व॑दाति । य ईं॒ चिके॑तद॒मृत॑स्य गो॒पा अ॒वश्चर॑न्प॒रो अ॒न्येन॒ पश्य॑न् ॥ स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति । य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन् ॥

sanskrit

He verily knows the threads of the warp and or the woof, he speaks in due season what is to be said, who comprehends all this (universe); who is the protector of ambrosial water, sojourning both above and below, and contemplating (the world) under a different (manifestation).

english translation

sa ittantuM॒ sa vi jA॑nA॒tyotuM॒ sa vaktvA॑nyRtu॒thA va॑dAti | ya IM॒ cike॑tada॒mRta॑sya go॒pA a॒vazcara॑npa॒ro a॒nyena॒ pazya॑n || sa ittantuM sa vi jAnAtyotuM sa vaktvAnyRtuthA vadAti | ya IM ciketadamRtasya gopA avazcaranparo anyena pazyan ||

hk transliteration

अ॒यं होता॑ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये॑षु । अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॒॑ वर्ध॑मानः ॥ अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु । अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः ॥

sanskrit

This vaiśvānara is the first offerer of burnt offerings; behold him; this is the light immortal among mortals; he has been born in a bodily shape, immoveable, all-pervading, immortal, ever increasing.

english translation

a॒yaM hotA॑ pratha॒maH pazya॑te॒mami॒daM jyoti॑ra॒mRtaM॒ martye॑Su | a॒yaM sa ja॑jJe dhru॒va A niSa॒tto'ma॑rtyasta॒nvA॒3॒॑ vardha॑mAnaH || ayaM hotA prathamaH pazyatemamidaM jyotiramRtaM martyeSu | ayaM sa jajJe dhruva A niSatto'martyastanvA vardhamAnaH ||

hk transliteration

ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः । विश्वे॑ दे॒वाः सम॑नस॒: सके॑ता॒ एकं॒ क्रतु॑म॒भि वि य॑न्ति सा॒धु ॥ ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः । विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु ॥

sanskrit

A steady light, swifter than thought, stationed among moving beings to show (the way) to happiness all the gods being of one mind, and of like wisdom, proceed respectfully to the presence of the one (chief) agent (vaiśvānara).

english translation

dhru॒vaM jyoti॒rnihi॑taM dR॒zaye॒ kaM mano॒ javi॑SThaM pa॒taya॑tsva॒ntaH | vizve॑ de॒vAH sama॑nasa॒: sake॑tA॒ ekaM॒ kratu॑ma॒bhi vi ya॑nti sA॒dhu || dhruvaM jyotirnihitaM dRzaye kaM mano javiSThaM patayatsvantaH | vizve devAH samanasaH saketA ekaM kratumabhi vi yanti sAdhu ||

hk transliteration