Rig Veda

Progress:9.5%

ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः । विश्वे॑ दे॒वाः सम॑नस॒: सके॑ता॒ एकं॒ क्रतु॑म॒भि वि य॑न्ति सा॒धु ॥ ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः । विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु ॥

sanskrit

A steady light, swifter than thought, stationed among moving beings to show (the way) to happiness all the gods being of one mind, and of like wisdom, proceed respectfully to the presence of the one (chief) agent (vaiśvānara).

english translation

dhru॒vaM jyoti॒rnihi॑taM dR॒zaye॒ kaM mano॒ javi॑SThaM pa॒taya॑tsva॒ntaH | vizve॑ de॒vAH sama॑nasa॒: sake॑tA॒ ekaM॒ kratu॑ma॒bhi vi ya॑nti sA॒dhu || dhruvaM jyotirnihitaM dRzaye kaM mano javiSThaM patayatsvantaH | vizve devAH samanasaH saketA ekaM kratumabhi vi yanti sAdhu ||

hk transliteration