Rig Veda

Progress:9.0%

अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभि॑: । वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा॑तिर॒ज्ज्योति॑षा॒ग्निस्तमां॑सि ॥ अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः । वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥

sanskrit

The dark day and the light day revolve alternate, affecting (the world) by their recognizable (properties); Agni vaiśvānara, manifested like a prince, dispels darkness by his lustre.

english translation

aha॑zca kR॒SNamaha॒rarju॑naM ca॒ vi va॑rtete॒ raja॑sI ve॒dyAbhi॑: | vai॒zvA॒na॒ro jAya॑mAno॒ na rAjAvA॑tira॒jjyoti॑SA॒gnistamAM॑si || ahazca kRSNamahararjunaM ca vi vartete rajasI vedyAbhiH | vaizvAnaro jAyamAno na rAjAvAtirajjyotiSAgnistamAMsi ||

hk transliteration