Rig Veda

Progress:9.7%

वि मे॒ कर्णा॑ पतयतो॒ वि चक्षु॒र्वी॒३॒॑दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् । वि मे॒ मन॑श्चरति दू॒रआ॑धी॒: किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ॥ वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत् । वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये ॥

sanskrit

My ears are turned (to hear him), my eyes (to behold him); this light that is plural ced in the heart (seeks to know him); my mind, the receptable of distant (objects) hastens (towards him); what shall I declare him? How shall I comprehend him?

english translation

vi me॒ karNA॑ patayato॒ vi cakSu॒rvI॒3॒॑daM jyoti॒rhRda॑ya॒ Ahi॑taM॒ yat | vi me॒ mana॑zcarati dU॒raA॑dhI॒: kiM svi॑dva॒kSyAmi॒ kimu॒ nU ma॑niSye || vi me karNA patayato vi cakSurvIdaM jyotirhRdaya AhitaM yat | vi me manazcarati dUraAdhIH kiM svidvakSyAmi kimu nU maniSye ||

hk transliteration

विश्वे॑ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस॑म् । वै॒श्वा॒न॒रो॑ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये॑ नः ॥ विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम् । वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः ॥

sanskrit

All the gods, alarmed, venerate you, Agni, abiding in darkness; may vaiśvānara preserve us with his protection; may the immortal Agni preserve us with his protection.

english translation

vizve॑ de॒vA a॑namasyanbhiyA॒nAstvAma॑gne॒ tama॑si tasthi॒vAMsa॑m | vai॒zvA॒na॒ro॑'vatU॒taye॒ no'ma॑rtyo'vatU॒taye॑ naH || vizve devA anamasyanbhiyAnAstvAmagne tamasi tasthivAMsam | vaizvAnaro'vatUtaye no'martyo'vatUtaye naH ||

hk transliteration