Rig Veda

Progress:99.0%

सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒: संन॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नर॒: सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒: शर्म॑ यंसन् ॥ सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन् ॥

sanskrit

The arrow puts on a (feathery) wing; the (horn of the) deer is its point; it is bound with the sinews of the cow; it alights where directed; whenever men assemble or disperse, there may the shafts fall for an advantage.

english translation

su॒pa॒rNaM va॑ste mR॒go a॑syA॒ danto॒ gobhi॒: saMna॑ddhA patati॒ prasU॑tA | yatrA॒ nara॒: saM ca॒ vi ca॒ drava॑nti॒ tatrA॒smabhya॒miSa॑va॒: zarma॑ yaMsan || suparNaM vaste mRgo asyA danto gobhiH saMnaddhA patati prasUtA | yatrA naraH saM ca vi ca dravanti tatrAsmabhyamiSavaH zarma yaMsan ||

hk transliteration

ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑ति॒: शर्म॑ यच्छतु ॥ ऋजीते परि वृङ्धि नोऽश्मा भवतु नस्तनूः । सोमो अधि ब्रवीतु नोऽदितिः शर्म यच्छतु ॥

sanskrit

Straight-flying (arrow), defend us; may our bodies be stone; may Soma speak to us encouragement; may Aditi grant us success.

english translation

RjI॑te॒ pari॑ vRGdhi॒ no'zmA॑ bhavatu nasta॒nUH | somo॒ adhi॑ bravItu॒ no'di॑ti॒: zarma॑ yacchatu || RjIte pari vRGdhi no'zmA bhavatu nastanUH | somo adhi bravItu no'ditiH zarma yacchatu ||

hk transliteration

आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घनाँ॒ उप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्त्स॒मत्सु॑ चोदय ॥ आ जङ्घन्ति सान्वेषां जघनाँ उप जिघ्नते । अश्वाजनि प्रचेतसोऽश्वान्त्समत्सु चोदय ॥

sanskrit

Whip, with which the skilful (charioteers) last their thighs and scourge their flanks, urge the horses in battles.

english translation

A ja॑Gghanti॒ sAnve॑SAM ja॒ghanA~॒ upa॑ jighnate | azvA॑jani॒ prace॑ta॒so'zvA॑ntsa॒matsu॑ codaya || A jaGghanti sAnveSAM jaghanA~ upa jighnate | azvAjani pracetaso'zvAntsamatsu codaya ||

hk transliteration

अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमां॑सं॒ परि॑ पातु वि॒श्वत॑: ॥ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ॥

sanskrit

The ward of the fore-arm protecting it from the abrasion of the bow-string, surrounds the arm like a snake with its convulutions; may the brave man, experienced in the arts of war, defend a combatant on every side.

english translation

ahi॑riva bho॒gaiH parye॑ti bA॒huM jyAyA॑ he॒tiM pa॑ri॒bAdha॑mAnaH | ha॒sta॒ghno vizvA॑ va॒yunA॑ni vi॒dvAnpumA॒npumAM॑saM॒ pari॑ pAtu vi॒zvata॑: || ahiriva bhogaiH paryeti bAhuM jyAyA hetiM paribAdhamAnaH | hastaghno vizvA vayunAni vidvAnpumAnpumAMsaM pari pAtu vizvataH ||

hk transliteration

आला॑क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒ अयो॒ मुख॑म् । इ॒दं प॒र्जन्य॑रेतस॒ इष्वै॑ दे॒व्यै बृ॒हन्नम॑: ॥ आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम् । इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः ॥

sanskrit

This praise (be offered) to the large celestial arrow, the growth of Parjanya, whose point is anointed with venom, whose blade is iron.

english translation

AlA॑ktA॒ yA ruru॑zI॒rSNyatho॒ yasyA॒ ayo॒ mukha॑m | i॒daM pa॒rjanya॑retasa॒ iSvai॑ de॒vyai bR॒hannama॑: || AlAktA yA ruruzIrSNyatho yasyA ayo mukham | idaM parjanyaretasa iSvai devyai bRhannamaH ||

hk transliteration