Rig Veda

Progress:99.6%

अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते । गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ॥ अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते । गच्छामित्रान्प्र पद्यस्व मामीषां कं चनोच्छिषः ॥

sanskrit

Arrow, wheted by charms, fly when discharged; go light among the adversaries, spare not one of the enemy.

english translation

ava॑sRSTA॒ parA॑ pata॒ zara॑vye॒ brahma॑saMzite | gacchA॒mitrA॒npra pa॑dyasva॒ mAmISAM॒ kaM ca॒nocchi॑SaH || avasRSTA parA pata zaravye brahmasaMzite | gacchAmitrAnpra padyasva mAmISAM kaM canocchiSaH ||

hk transliteration

यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । तत्रा॑ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑ति॒: शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥ यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥

sanskrit

Where arrows alight like shaven-headed boys may brahmaṇaspati, may Aditi, grant us happiness every day.

english translation

yatra॑ bA॒NAH sa॒mpata॑nti kumA॒rA vi॑zi॒khA i॑va | tatrA॑ no॒ brahma॑Na॒spati॒radi॑ti॒: zarma॑ yacchatu vi॒zvAhA॒ zarma॑ yacchatu || yatra bANAH sampatanti kumArA vizikhA iva | tatrA no brahmaNaspatiraditiH zarma yacchatu vizvAhA zarma yacchatu ||

hk transliteration

मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥ मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् । उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥

sanskrit

I cover your vital parts with armour; may the royal Soma invest you with ambrosia; may Varuṇa amplify your ample felicity; may the gods rejoice (at beholding you) triumphant.

english translation

marmA॑Ni te॒ varma॑NA chAdayAmi॒ soma॑stvA॒ rAjA॒mRte॒nAnu॑ vastAm | u॒rorvarI॑yo॒ varu॑Naste kRNotu॒ jaya॑ntaM॒ tvAnu॑ de॒vA ma॑dantu || marmANi te varmaNA chAdayAmi somastvA rAjAmRtenAnu vastAm | urorvarIyo varuNaste kRNotu jayantaM tvAnu devA madantu ||

hk transliteration

यो न॒: स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां॑सति । दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥ यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति । देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥

sanskrit

Whoever, whether an unfriendly relative or a stranger, desires to kill us, may all the gods destroy him; prayer is my best armour.

english translation

yo na॒: svo ara॑No॒ yazca॒ niSTyo॒ jighAM॑sati | de॒vAstaM sarve॑ dhUrvantu॒ brahma॒ varma॒ mamAnta॑ram || yo naH svo araNo yazca niSTyo jighAMsati | devAstaM sarve dhUrvantu brahma varma mamAntaram ||

hk transliteration