Rig Veda

Progress:99.7%

यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । तत्रा॑ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑ति॒: शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥ यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥

sanskrit

Where arrows alight like shaven-headed boys may brahmaṇaspati, may Aditi, grant us happiness every day.

english translation

yatra॑ bA॒NAH sa॒mpata॑nti kumA॒rA vi॑zi॒khA i॑va | tatrA॑ no॒ brahma॑Na॒spati॒radi॑ti॒: zarma॑ yacchatu vi॒zvAhA॒ zarma॑ yacchatu || yatra bANAH sampatanti kumArA vizikhA iva | tatrA no brahmaNaspatiraditiH zarma yacchatu vizvAhA zarma yacchatu ||

hk transliteration by Sanscript