Rig Veda

Progress:99.0%

सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभि॒: संन॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नर॒: सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑व॒: शर्म॑ यंसन् ॥ सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन् ॥

sanskrit

The arrow puts on a (feathery) wing; the (horn of the) deer is its point; it is bound with the sinews of the cow; it alights where directed; whenever men assemble or disperse, there may the shafts fall for an advantage.

english translation

su॒pa॒rNaM va॑ste mR॒go a॑syA॒ danto॒ gobhi॒: saMna॑ddhA patati॒ prasU॑tA | yatrA॒ nara॒: saM ca॒ vi ca॒ drava॑nti॒ tatrA॒smabhya॒miSa॑va॒: zarma॑ yaMsan || suparNaM vaste mRgo asyA danto gobhiH saMnaddhA patati prasUtA | yatrA naraH saM ca vi ca dravanti tatrAsmabhyamiSavaH zarma yaMsan ||

hk transliteration