Rig Veda

Progress:99.3%

अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमां॑सं॒ परि॑ पातु वि॒श्वत॑: ॥ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ॥

sanskrit

The ward of the fore-arm protecting it from the abrasion of the bow-string, surrounds the arm like a snake with its convulutions; may the brave man, experienced in the arts of war, defend a combatant on every side.

english translation

ahi॑riva bho॒gaiH parye॑ti bA॒huM jyAyA॑ he॒tiM pa॑ri॒bAdha॑mAnaH | ha॒sta॒ghno vizvA॑ va॒yunA॑ni vi॒dvAnpumA॒npumAM॑saM॒ pari॑ pAtu vi॒zvata॑: || ahiriva bhogaiH paryeti bAhuM jyAyA hetiM paribAdhamAnaH | hastaghno vizvA vayunAni vidvAnpumAnpumAMsaM pari pAtu vizvataH ||

hk transliteration