Rig Veda

Progress:94.5%

घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा । द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥

sanskrit

Radiant Heaven and Earth, the asylum of created beings, you are spacious, manifold, water-yielding, lovely, separately fixed by the functions of Varuṇa, undecaying, many-germed.

english translation

ghR॒tava॑tI॒ bhuva॑nAnAmabhi॒zriyo॒rvI pR॒thvI ma॑dhu॒dughe॑ su॒peza॑sA | dyAvA॑pRthi॒vI varu॑Nasya॒ dharma॑NA॒ viSka॑bhite a॒jare॒ bhUri॑retasA || ghRtavatI bhuvanAnAmabhizriyorvI pRthvI madhudughe supezasA | dyAvApRthivI varuNasya dharmaNA viSkabhite ajare bhUriretasA ||

hk transliteration

अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि॑व्रते । राज॑न्ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेत॑: सिञ्चतं॒ यन्मनु॑र्हितम् ॥ असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते । राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥

sanskrit

Uncollapsing, many-showering, water retaining, yielding moisture, beneficent, pure in act; do you two, Heaven and Earth, rulers over created beings, grant us vigour, that may be favourable to (the increase of) mankind.

english translation

asa॑zcantI॒ bhUri॑dhAre॒ paya॑svatI ghR॒taM du॑hAte su॒kRte॒ zuci॑vrate | rAja॑ntI a॒sya bhuva॑nasya rodasI a॒sme reta॑: siJcataM॒ yanmanu॑rhitam || asazcantI bhUridhAre payasvatI ghRtaM duhAte sukRte zucivrate | rAjantI asya bhuvanasya rodasI asme retaH siJcataM yanmanurhitam ||

hk transliteration

यो वा॑मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो॑ द॒दाश॑ धिषणे॒ स सा॑धति । प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ॥ यो वामृजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति । प्र प्रजाभिर्जायते धर्मणस्परि युवोः सिक्ता विषुरूपाणि सव्रता ॥

sanskrit

Firm-set Heaven and Earth, the mortal who has offered (oblations) for your straight-forward course, accomplishes (his objects), he prospers with progeny, and invigorated by your operation, many beings of various forms, but similar functions, are engendeed.

english translation

yo vA॑mR॒jave॒ krama॑NAya rodasI॒ marto॑ da॒dAza॑ dhiSaNe॒ sa sA॑dhati | pra pra॒jAbhi॑rjAyate॒ dharma॑Na॒spari॑ yu॒voH si॒ktA viSu॑rUpANi॒ savra॑tA || yo vAmRjave kramaNAya rodasI marto dadAza dhiSaNe sa sAdhati | pra prajAbhirjAyate dharmaNaspari yuvoH siktA viSurUpANi savratA ||

hk transliteration

घृ॒तेन॒ द्यावा॑पृथि॒वी अ॒भीवृ॑ते घृत॒श्रिया॑ घृत॒पृचा॑ घृता॒वृधा॑ । उ॒र्वी पृ॒थ्वी हो॑तृ॒वूर्ये॑ पु॒रोहि॑ते॒ ते इद्विप्रा॑ ईळते सु॒म्नमि॒ष्टये॑ ॥ घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा । उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये ॥

sanskrit

You are surrounded, Heaven and Earth, by water; you are the asylum of water; imbued with water; the augmenters of water; vast and manifold; you are first propitiated in the sacrifice; the pious pray to you for happiness, that the sacrifice (may be celebrated).

english translation

ghR॒tena॒ dyAvA॑pRthi॒vI a॒bhIvR॑te ghRta॒zriyA॑ ghRta॒pRcA॑ ghRtA॒vRdhA॑ | u॒rvI pR॒thvI ho॑tR॒vUrye॑ pu॒rohi॑te॒ te idviprA॑ ILate su॒mnami॒STaye॑ || ghRtena dyAvApRthivI abhIvRte ghRtazriyA ghRtapRcA ghRtAvRdhA | urvI pRthvI hotRvUrye purohite te idviprA ILate sumnamiSTaye ||

hk transliteration

मधु॑ नो॒ द्यावा॑पृथि॒वी मि॑मिक्षतां मधु॒श्चुता॑ मधु॒दुघे॒ मधु॑व्रते । दधा॑ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य॑म् ॥ मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते । दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम् ॥

sanskrit

May Heaven and Earth, the effusers of water, the milkers of water, dischargers of the functions of water, divinities, the promoters of sacrifice, the bestowers of wealth, of renown, of food, of male posterity, combine together.

english translation

madhu॑ no॒ dyAvA॑pRthi॒vI mi॑mikSatAM madhu॒zcutA॑ madhu॒dughe॒ madhu॑vrate | dadhA॑ne ya॒jJaM dravi॑NaM ca de॒vatA॒ mahi॒ zravo॒ vAja॑ma॒sme su॒vIrya॑m || madhu no dyAvApRthivI mimikSatAM madhuzcutA madhudughe madhuvrate | dadhAne yajJaM draviNaM ca devatA mahi zravo vAjamasme suvIryam ||

hk transliteration