Rig Veda

Progress:94.5%

घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे॑ सु॒पेश॑सा । द्यावा॑पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ॥ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा । द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥

sanskrit

Radiant Heaven and Earth, the asylum of created beings, you are spacious, manifold, water-yielding, lovely, separately fixed by the functions of Varuṇa, undecaying, many-germed.

english translation

ghR॒tava॑tI॒ bhuva॑nAnAmabhi॒zriyo॒rvI pR॒thvI ma॑dhu॒dughe॑ su॒peza॑sA | dyAvA॑pRthi॒vI varu॑Nasya॒ dharma॑NA॒ viSka॑bhite a॒jare॒ bhUri॑retasA || ghRtavatI bhuvanAnAmabhizriyorvI pRthvI madhudughe supezasA | dyAvApRthivI varuNasya dharmaNA viSkabhite ajare bhUriretasA ||

hk transliteration