Rig Veda

Progress:94.1%

इन्द्रा॑विष्णू ह॒विषा॑ वावृधा॒नाग्रा॑द्वाना॒ नम॑सा रातहव्या । घृता॑सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थ॑: क॒लश॑: सोम॒धान॑: ॥ इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या । घृतासुती द्रविणं धत्तमस्मे समुद्रः स्थः कलशः सोमधानः ॥

sanskrit

Indra and Viṣṇu, feeders upon clarified butter, drinkers of he fermented Soma, thriving upon oblations, accepting them offered with reverence, bestow upon us wealth; for you are an ocean, a pitcher, the receptacle of the libation.

english translation

indrA॑viSNU ha॒viSA॑ vAvRdhA॒nAgrA॑dvAnA॒ nama॑sA rAtahavyA | ghRtA॑sutI॒ dravi॑NaM dhattama॒sme sa॑mu॒draH stha॑: ka॒laza॑: soma॒dhAna॑: || indrAviSNU haviSA vAvRdhAnAgrAdvAnA namasA rAtahavyA | ghRtAsutI draviNaM dhattamasme samudraH sthaH kalazaH somadhAnaH ||

hk transliteration

इन्द्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथाम् । आ वा॒मन्धां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे ॥ इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् । आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥

sanskrit

Indra and Viṣṇu, agreeable of aspect, drink of this sweet Soma; fill with it your bellies; may the inebriating Soma reach you; hear my prayers, my invocation.

english translation

indrA॑viSNU॒ piba॑taM॒ madhvo॑ a॒sya soma॑sya dasrA ja॒TharaM॑ pRNethAm | A vA॒mandhAM॑si madi॒rANya॑gma॒nnupa॒ brahmA॑Ni zRNutaM॒ havaM॑ me || indrAviSNU pibataM madhvo asya somasya dasrA jaTharaM pRNethAm | A vAmandhAMsi madirANyagmannupa brahmANi zRNutaM havaM me ||

hk transliteration

उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनो॑: । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ॥ उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः । इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥

sanskrit

You have both (ever) been victorious; never have been conquered; neither of you two has been vanquished; with whomsoever you have contended you have thrice conquered thousands.

english translation

u॒bhA ji॑gyathu॒rna parA॑ jayethe॒ na parA॑ jigye kata॒razca॒naino॑: | indra॑zca viSNo॒ yadapa॑spRdhethAM tre॒dhA sa॒hasraM॒ vi tadai॑rayethAm || ubhA jigyathurna parA jayethe na parA jigye katarazcanainoH | indrazca viSNo yadapaspRdhethAM tredhA sahasraM vi tadairayethAm ||

hk transliteration