Rig Veda

Progress:94.2%

इन्द्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथाम् । आ वा॒मन्धां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे ॥ इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् । आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥

sanskrit

Indra and Viṣṇu, agreeable of aspect, drink of this sweet Soma; fill with it your bellies; may the inebriating Soma reach you; hear my prayers, my invocation.

english translation

indrA॑viSNU॒ piba॑taM॒ madhvo॑ a॒sya soma॑sya dasrA ja॒TharaM॑ pRNethAm | A vA॒mandhAM॑si madi॒rANya॑gma॒nnupa॒ brahmA॑Ni zRNutaM॒ havaM॑ me || indrAviSNU pibataM madhvo asya somasya dasrA jaTharaM pRNethAm | A vAmandhAMsi madirANyagmannupa brahmANi zRNutaM havaM me ||

hk transliteration