Rig Veda

Progress:93.5%

सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभि॑: पा॒रय॑न्ता ॥ सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥

sanskrit

I earnestly propitiate you, Indra and Viṣṇu, by worship and (sacrificial) food; upon the completion of the ite, accept the sacrifice, and grant us wealth, conducting us by safe path.

english translation

saM vAM॒ karma॑NA॒ sami॒SA hi॑no॒mIndrA॑viSNU॒ apa॑saspA॒re a॒sya | ju॒SethAM॑ ya॒jJaM dravi॑NaM ca dhatta॒mari॑STairnaH pa॒thibhi॑: pA॒raya॑ntA || saM vAM karmaNA samiSA hinomIndrAviSNU apasaspAre asya | juSethAM yajJaM draviNaM ca dhattamariSTairnaH pathibhiH pArayantA ||

hk transliteration

या विश्वा॑सां जनि॒तारा॑ मती॒नामिन्द्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑ । प्र वां॒ गिर॑: श॒स्यमा॑ना अवन्तु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥ या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना । प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥

sanskrit

May the prayers that are prepared to you reach you, Indra and Viṣṇu; may the praises that are chanted reach you; you are the genitive rators of all praisses, pitchers recipient of the Soma libation.

english translation

yA vizvA॑sAM jani॒tArA॑ matI॒nAmindrA॒viSNU॑ ka॒lazA॑ soma॒dhAnA॑ | pra vAM॒ gira॑: za॒syamA॑nA avantu॒ pra stomA॑so gI॒yamA॑nAso a॒rkaiH || yA vizvAsAM janitArA matInAmindrAviSNU kalazA somadhAnA | pra vAM giraH zasyamAnA avantu pra stomAso gIyamAnAso arkaiH ||

hk transliteration

इन्द्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना । सं वा॑मञ्जन्त्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥ इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना । सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥

sanskrit

Indra and Viṣṇu, lords of the exhilaration, of the exhilarating Soma, come to (drink) the Soma, bringing (with you) wealth; may the encomiums of the praises repeated along with the prayers anoint you completely with radiance.

english translation

indrA॑viSNU madapatI madAnA॒mA somaM॑ yAtaM॒ dravi॑No॒ dadhA॑nA | saM vA॑maJjantva॒ktubhi॑rmatI॒nAM saM stomA॑saH za॒syamA॑nAsa u॒kthaiH || indrAviSNU madapatI madAnAmA somaM yAtaM draviNo dadhAnA | saM vAmaJjantvaktubhirmatInAM saM stomAsaH zasyamAnAsa ukthaiH ||

hk transliteration

आ वा॒मश्वा॑सो अभिमाति॒षाह॒ इन्द्रा॑विष्णू सध॒मादो॑ वहन्तु । जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा॑णि शृणुतं॒ गिरो॑ मे ॥ आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु । जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे ॥

sanskrit

May your equaly-spirited steeds, Indra and Viṣṇu, the triumphant over enemies, bear you hither, be plural ased with all the invocations of your worshippers; hear my prayers and praises.

english translation

A vA॒mazvA॑so abhimAti॒SAha॒ indrA॑viSNU sadha॒mAdo॑ vahantu | ju॒SethAM॒ vizvA॒ hava॑nA matI॒nAmupa॒ brahmA॑Ni zRNutaM॒ giro॑ me || A vAmazvAso abhimAtiSAha indrAviSNU sadhamAdo vahantu | juSethAM vizvA havanA matInAmupa brahmANi zRNutaM giro me ||

hk transliteration

इन्द्रा॑विष्णू॒ तत्प॑न॒याय्यं॑ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे । अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे॑ नो॒ रजां॑सि ॥ इन्द्राविष्णू तत्पनयाय्यं वां सोमस्य मद उरु चक्रमाथे । अकृणुतमन्तरिक्षं वरीयोऽप्रथतं जीवसे नो रजांसि ॥

sanskrit

Indra and Viṣṇu, that (exploit) is to be glorified, by which, in the exhilaration of the Soma, you have strode over the wide (space); you have traversed the wide firmament; you have declared the worlds (fit) for our existence.

english translation

indrA॑viSNU॒ tatpa॑na॒yAyyaM॑ vAM॒ soma॑sya॒ mada॑ u॒ru ca॑kramAthe | akR॑Nutama॒ntari॑kSaM॒ varI॒yo'pra॑thataM jI॒vase॑ no॒ rajAM॑si || indrAviSNU tatpanayAyyaM vAM somasya mada uru cakramAthe | akRNutamantarikSaM varIyo'prathataM jIvase no rajAMsi ||

hk transliteration