Rig Veda

Progress:93.3%

इन्द्रा॑वरुणा॒ मधु॑मत्तमस्य॒ वृष्ण॒: सोम॑स्य वृष॒णा वृ॑षेथाम् । इ॒दं वा॒मन्ध॒: परि॑षिक्तम॒स्मे आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथाम् ॥ इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् । इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन्बर्हिषि मादयेथाम् ॥

sanskrit

Drink, Indra and Varuṇa, showerers (of benefits), of the most sweet Soma, the shedder (of blessings); this your Soma, is poured forth by us; sitting on the sacred grass, be exhilarated (by the draught).

english translation

indrA॑varuNA॒ madhu॑mattamasya॒ vRSNa॒: soma॑sya vRSa॒NA vR॑SethAm | i॒daM vA॒mandha॒: pari॑Siktama॒sme A॒sadyA॒sminba॒rhiSi॑ mAdayethAm || indrAvaruNA madhumattamasya vRSNaH somasya vRSaNA vRSethAm | idaM vAmandhaH pariSiktamasme AsadyAsminbarhiSi mAdayethAm ||

hk transliteration