Rig Veda

Progress:92.7%

यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मन्तं पुरु॒क्षुम् । अ॒स्मे स इ॑न्द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ॥ यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम् । अस्मे स इन्द्रावरुणावपि ष्यात्प्र यो भनक्ति वनुषामशस्तीः ॥

sanskrit

May that opulence comprising treasure and abundant food, which you besow, deities, upon the donor (of the oblation), that, Indra and Varuṇa, which baffles the calumnies of the malevolent, be ours.

english translation

yaM yu॒vaM dA॒zva॑dhvarAya devA ra॒yiM dha॒ttho vasu॑mantaM puru॒kSum | a॒sme sa i॑ndrAvaruNA॒vapi॑ SyA॒tpra yo bha॒nakti॑ va॒nuSA॒maza॑stIH || yaM yuvaM dAzvadhvarAya devA rayiM dhattho vasumantaM purukSum | asme sa indrAvaruNAvapi SyAtpra yo bhanakti vanuSAmazastIH ||

hk transliteration

उ॒त न॑: सुत्रा॒त्रो दे॒वगो॑पाः सू॒रिभ्य॑ इन्द्रावरुणा र॒यिः ष्या॑त् । येषां॒ शुष्म॒: पृत॑नासु सा॒ह्वान्प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ॥ उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् । येषां शुष्मः पृतनासु साह्वान्प्र सद्यो द्युम्ना तिरते ततुरिः ॥

sanskrit

May that opulence, Indra and Varuṇa, which is a sure defence, and of which the gods are the guardians, be ours, celebrating our praise, whose destroying prowess in battles victorious (over foes) speedily obscures (their) fame.

english translation

u॒ta na॑: sutrA॒tro de॒vago॑pAH sU॒ribhya॑ indrAvaruNA ra॒yiH SyA॑t | yeSAM॒ zuSma॒: pRta॑nAsu sA॒hvAnpra sa॒dyo dyu॒mnA ti॒rate॒ tatu॑riH || uta naH sutrAtro devagopAH sUribhya indrAvaruNA rayiH SyAt | yeSAM zuSmaH pRtanAsu sAhvAnpra sadyo dyumnA tirate taturiH ||

hk transliteration

नू न॑ इन्द्रावरुणा गृणा॒ना पृ॒ङ्क्तं र॒यिं सौ॑श्रव॒साय॑ देवा । इ॒त्था गृ॒णन्तो॑ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ॥ नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा । इत्था गृणन्तो महिनस्य शर्धोऽपो न नावा दुरिता तरेम ॥

sanskrit

Divine and glorified Indra and Varuṇa, quickly bestow upon us wealth for our felicity; and thus eulogising he strength of you two, mighty (deities), may we pass over all difficulties as (we cross) the waters with a boat.

english translation

nU na॑ indrAvaruNA gRNA॒nA pR॒GktaM ra॒yiM sau॑zrava॒sAya॑ devA | i॒tthA gR॒Nanto॑ ma॒hina॑sya॒ zardho॒'po na nA॒vA du॑ri॒tA ta॑rema || nU na indrAvaruNA gRNAnA pRGktaM rayiM sauzravasAya devA | itthA gRNanto mahinasya zardho'po na nAvA duritA tarema ||

hk transliteration

प्र स॒म्राजे॑ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथ॑: । अ॒यं य उ॒र्वी म॑हि॒ना महि॑व्रत॒: क्रत्वा॑ वि॒भात्य॒जरो॒ न शो॒चिषा॑ ॥ प्र सम्राजे बृहते मन्म नु प्रियमर्च देवाय वरुणाय सप्रथः । अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्यजरो न शोचिषा ॥

sanskrit

Repeat acceptable and all-comprehensive praise to the imperial mighty divine Varuṇa, he who, endowed with greatness, with wisdom, and with splendour, illumines the spacious (heaven and earth).

english translation

pra sa॒mrAje॑ bRha॒te manma॒ nu pri॒yamarca॑ de॒vAya॒ varu॑NAya sa॒pratha॑: | a॒yaM ya u॒rvI ma॑hi॒nA mahi॑vrata॒: kratvA॑ vi॒bhAtya॒jaro॒ na zo॒ciSA॑ || pra samrAje bRhate manma nu priyamarca devAya varuNAya saprathaH | ayaM ya urvI mahinA mahivrataH kratvA vibhAtyajaro na zociSA ||

hk transliteration

इन्द्रा॑वरुणा सुतपावि॒मं सु॒तं सोमं॑ पिबतं॒ मद्यं॑ धृतव्रता । यु॒वो रथो॑ अध्व॒रं दे॒ववी॑तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये॑ ॥ इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रता । युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये ॥

sanskrit

Indra and Varuṇa, observant of holy duties, drinkers of the Soma, drink this exhilarating effused libation; your chariot approaches along the road to the sacrifice, (that you may partake) of the food of the gods and drink (the Soma).

english translation

indrA॑varuNA sutapAvi॒maM su॒taM somaM॑ pibataM॒ madyaM॑ dhRtavratA | yu॒vo ratho॑ adhva॒raM de॒vavI॑taye॒ prati॒ svasa॑ra॒mupa॑ yAti pI॒taye॑ || indrAvaruNA sutapAvimaM sutaM somaM pibataM madyaM dhRtavratA | yuvo ratho adhvaraM devavItaye prati svasaramupa yAti pItaye ||

hk transliteration