Rig Veda

Progress:93.5%

सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभि॑: पा॒रय॑न्ता ॥ सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥

sanskrit

I earnestly propitiate you, Indra and Viṣṇu, by worship and (sacrificial) food; upon the completion of the ite, accept the sacrifice, and grant us wealth, conducting us by safe path.

english translation

saM vAM॒ karma॑NA॒ sami॒SA hi॑no॒mIndrA॑viSNU॒ apa॑saspA॒re a॒sya | ju॒SethAM॑ ya॒jJaM dravi॑NaM ca dhatta॒mari॑STairnaH pa॒thibhi॑: pA॒raya॑ntA || saM vAM karmaNA samiSA hinomIndrAviSNU apasaspAre asya | juSethAM yajJaM draviNaM ca dhattamariSTairnaH pathibhiH pArayantA ||

hk transliteration