Rig Veda

Progress:6.3%

प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा॑ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा॑नः । वृ॒श्चद्व॑नं कृ॒ष्णया॑मं॒ रुश॑न्तं वी॒ती होता॑रं दि॒व्यं जि॑गाति ॥ प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः । वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥

sanskrit

He who is desirous of food has recourse with a new sacrifice, approachable son of strength (Agni), to you the consumer of forests, the dark-pathed, the bright shining, the ministrant (to the gods) of (sacrificial) food, the divine.

english translation

pra navya॑sA॒ saha॑saH sU॒numacchA॑ ya॒jJena॑ gA॒tumava॑ i॒cchamA॑naH | vR॒zcadva॑naM kR॒SNayA॑maM॒ ruza॑ntaM vI॒tI hotA॑raM di॒vyaM ji॑gAti || pra navyasA sahasaH sUnumacchA yajJena gAtumava icchamAnaH | vRzcadvanaM kRSNayAmaM ruzantaM vItI hotAraM divyaM jigAti ||

hk transliteration

स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः । यः पा॑व॒कः पु॑रु॒तम॑: पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ॥ स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः । यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् ॥

sanskrit

(You who are) white-hued, vociferous, abiding in the firmament, (associated) with the imperishable, resounding (winds), the youngest (of the gods), Agni, who, purifying and most vast, proceeds, feeding upon numerous and substantial (forests).

english translation

sa zvi॑tA॒nasta॑nya॒tU ro॑cana॒sthA a॒jare॑bhi॒rnAna॑dadbhi॒ryavi॑SThaH | yaH pA॑va॒kaH pu॑ru॒tama॑: pu॒rUNi॑ pR॒thUnya॒gnira॑nu॒yAti॒ bharva॑n || sa zvitAnastanyatU rocanasthA ajarebhirnAnadadbhiryaviSThaH | yaH pAvakaH purutamaH purUNi pRthUnyagniranuyAti bharvan ||

hk transliteration

वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः शुचे॒ शुच॑यश्चरन्ति । तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनन्ति धृष॒ता रु॒जन्त॑: ॥ वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति । तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥

sanskrit

Pure Agni, your bright flames, fanned by the wind, spread wide in every diection, consuming abundant (fuel); divine, fresh-rising, they plural y upon the woods, enveloping them in lustre.

english translation

vi te॒ viSva॒gvAta॑jUtAso agne॒ bhAmA॑saH zuce॒ zuca॑yazcaranti | tu॒vi॒mra॒kSAso॑ di॒vyA nava॑gvA॒ vanA॑ vananti dhRSa॒tA ru॒janta॑: || vi te viSvagvAtajUtAso agne bhAmAsaH zuce zucayazcaranti | tuvimrakSAso divyA navagvA vanA vananti dhRSatA rujantaH ||

hk transliteration

ये ते॑ शु॒क्रास॒: शुच॑यः शुचिष्म॒: क्षां वप॑न्ति॒ विषि॑तासो॒ अश्वा॑: । अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा॑ति या॒तय॑मानो॒ अधि॒ सानु॒ पृश्ने॑: ॥ ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः । अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥

sanskrit

Resplendent Agni, your bright rays, horses let loose (from the rein), shear the earth; your (band of flame), mounting above the high-lands of the many-tinted (earth), blazes fiercely.

english translation

ye te॑ zu॒krAsa॒: zuca॑yaH zuciSma॒: kSAM vapa॑nti॒ viSi॑tAso॒ azvA॑: | adha॑ bhra॒masta॑ urvi॒yA vi bhA॑ti yA॒taya॑mAno॒ adhi॒ sAnu॒ pRzne॑: || ye te zukrAsaH zucayaH zuciSmaH kSAM vapanti viSitAso azvAH | adha bhramasta urviyA vi bhAti yAtayamAno adhi sAnu pRzneH ||

hk transliteration

अध॑ जि॒ह्वा पा॑पतीति॒ प्र वृष्णो॑ गोषु॒युधो॒ नाशनि॑: सृजा॒ना । शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना॑नि ॥ अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना । शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि ॥

sanskrit

The flame of the showerer (Agni), repeatedly descends like the hurled thunderbolt of the rescuer of the cattle; like the prowess of a hero is the destroying (energy) of Agni; irresistible and fearful, he consumes the forests.

english translation

adha॑ ji॒hvA pA॑patIti॒ pra vRSNo॑ goSu॒yudho॒ nAzani॑: sRjA॒nA | zUra॑syeva॒ prasi॑tiH kSA॒tira॒gnerdu॒rvartu॑rbhI॒mo da॑yate॒ vanA॑ni || adha jihvA pApatIti pra vRSNo goSuyudho nAzaniH sRjAnA | zUrasyeva prasitiH kSAtiragnerdurvarturbhImo dayate vanAni ||

hk transliteration