Rig Veda

Progress:6.3%

प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा॑ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा॑नः । वृ॒श्चद्व॑नं कृ॒ष्णया॑मं॒ रुश॑न्तं वी॒ती होता॑रं दि॒व्यं जि॑गाति ॥ प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः । वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥

sanskrit

He who is desirous of food has recourse with a new sacrifice, approachable son of strength (Agni), to you the consumer of forests, the dark-pathed, the bright shining, the ministrant (to the gods) of (sacrificial) food, the divine.

english translation

pra navya॑sA॒ saha॑saH sU॒numacchA॑ ya॒jJena॑ gA॒tumava॑ i॒cchamA॑naH | vR॒zcadva॑naM kR॒SNayA॑maM॒ ruza॑ntaM vI॒tI hotA॑raM di॒vyaM ji॑gAti || pra navyasA sahasaH sUnumacchA yajJena gAtumava icchamAnaH | vRzcadvanaM kRSNayAmaM ruzantaM vItI hotAraM divyaM jigAti ||

hk transliteration