Rig Veda

Progress:6.4%

स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः । यः पा॑व॒कः पु॑रु॒तम॑: पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ॥ स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः । यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् ॥

sanskrit

(You who are) white-hued, vociferous, abiding in the firmament, (associated) with the imperishable, resounding (winds), the youngest (of the gods), Agni, who, purifying and most vast, proceeds, feeding upon numerous and substantial (forests).

english translation

sa zvi॑tA॒nasta॑nya॒tU ro॑cana॒sthA a॒jare॑bhi॒rnAna॑dadbhi॒ryavi॑SThaH | yaH pA॑va॒kaH pu॑ru॒tama॑: pu॒rUNi॑ pR॒thUnya॒gnira॑nu॒yAti॒ bharva॑n || sa zvitAnastanyatU rocanasthA ajarebhirnAnadadbhiryaviSThaH | yaH pAvakaH purutamaH purUNi pRthUnyagniranuyAti bharvan ||

hk transliteration