Rig Veda

Progress:66.5%

पर्ज॑न्यवाता वृषभा पृथि॒व्याः पुरी॑षाणि जिन्वत॒मप्या॑नि । सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ॥ पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि । सत्यश्रुतः कवयो यस्य गीर्भिर्जगतः स्थातर्जगदा कृणुध्वम् ॥

sanskrit

Parjanya and Vāta, showerers of rain, and from te firmament available waters; sage Maruts, hearers of the truth, establishers of the world, multiply the moveable (wealth of him) by whose praises (you are propitiated).

english translation

parja॑nyavAtA vRSabhA pRthi॒vyAH purI॑SANi jinvata॒mapyA॑ni | satya॑zrutaH kavayo॒ yasya॑ gI॒rbhirjaga॑taH sthAta॒rjaga॒dA kR॑Nudhvam || parjanyavAtA vRSabhA pRthivyAH purISANi jinvatamapyAni | satyazrutaH kavayo yasya gIrbhirjagataH sthAtarjagadA kRNudhvam ||

hk transliteration

पावी॑रवी क॒न्या॑ चि॒त्रायु॒: सर॑स्वती वी॒रप॑त्नी॒ धियं॑ धात् । ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा॑ दुरा॒धर्षं॑ गृण॒ते शर्म॑ यंसत् ॥ पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥

sanskrit

May the purifying, amiable, graceful Sarasvatī, the bride of the hero, favour our pious rite; may she, together with the wives of the gods, well plural ased, bestow upon him who praises her a habitation free from defects and impenetrable (to wind and rain), and (grant him) felicity.

english translation

pAvI॑ravI ka॒nyA॑ ci॒trAyu॒: sara॑svatI vI॒rapa॑tnI॒ dhiyaM॑ dhAt | gnAbhi॒racchi॑draM zara॒NaM sa॒joSA॑ durA॒dharSaM॑ gRNa॒te zarma॑ yaMsat || pAvIravI kanyA citrAyuH sarasvatI vIrapatnI dhiyaM dhAt | gnAbhiracchidraM zaraNaM sajoSA durAdharSaM gRNate zarma yaMsat ||

hk transliteration

प॒थस्प॑थ॒: परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कम् । स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ॥ पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळर्कम् । स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा ॥

sanskrit

May (the worshipper), influenced by the hope (of reward), approach with praise the adorable (Pūṣan), protector of all path; may he bestow upon us cows with golden horns; may Pūṣan bring to perfection our every rite.

english translation

pa॒thaspa॑tha॒: pari॑patiM vaca॒syA kAme॑na kR॒to a॒bhyA॑naLa॒rkam | sa no॑ rAsacchu॒rudha॑zca॒ndrAgrA॒ dhiyaM॑dhiyaM sISadhAti॒ pra pU॒SA || pathaspathaH paripatiM vacasyA kAmena kRto abhyAnaLarkam | sa no rAsacchurudhazcandrAgrA dhiyaMdhiyaM sISadhAti pra pUSA ||

hk transliteration

प्र॒थ॒म॒भाजं॑ य॒शसं॑ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व॑म् । होता॑ यक्षद्यज॒तं प॒स्त्या॑नाम॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ॥ प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिमृभ्वम् । होता यक्षद्यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा ॥

sanskrit

May the illustrious Agni, the invoker of the gods, worship (with this oblation), Tvaṣṭā, the first divider (of forms), the renowned, the giver of food, the well-handed, the vast, the adored of householders, the readily invoked.

english translation

pra॒tha॒ma॒bhAjaM॑ ya॒zasaM॑ vayo॒dhAM su॑pA॒NiM de॒vaM su॒gabha॑sti॒mRbhva॑m | hotA॑ yakSadyaja॒taM pa॒styA॑nAma॒gnistvaSTA॑raM su॒havaM॑ vi॒bhAvA॑ || prathamabhAjaM yazasaM vayodhAM supANiM devaM sugabhastimRbhvam | hotA yakSadyajataM pastyAnAmagnistvaSTAraM suhavaM vibhAvA ||

hk transliteration

भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ । बृ॒हन्त॑मृ॒ष्वम॒जरं॑ सुषु॒म्नमृध॑ग्घुवेम क॒विने॑षि॒तास॑: ॥ भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ । बृहन्तमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः ॥

sanskrit

Exalt Rudra, the parent of the world, with these hmns by day; (exalt) Rudra (with them) by night; animated by the far-seeing, we invoke him, mighty, of plural asing aspect, undecaying, endowed with felicity, (the source of) prosperity.

english translation

bhuva॑nasya pi॒taraM॑ gI॒rbhirA॒bhI ru॒draM divA॑ va॒rdhayA॑ ru॒drama॒ktau | bR॒hanta॑mR॒Svama॒jaraM॑ suSu॒mnamRdha॑gghuvema ka॒vine॑Si॒tAsa॑: || bhuvanasya pitaraM gIrbhirAbhI rudraM divA vardhayA rudramaktau | bRhantamRSvamajaraM suSumnamRdhagghuvema kavineSitAsaH ||

hk transliteration