Rig Veda

Progress:66.5%

पर्ज॑न्यवाता वृषभा पृथि॒व्याः पुरी॑षाणि जिन्वत॒मप्या॑नि । सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ॥ पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि । सत्यश्रुतः कवयो यस्य गीर्भिर्जगतः स्थातर्जगदा कृणुध्वम् ॥

sanskrit

Parjanya and Vāta, showerers of rain, and from te firmament available waters; sage Maruts, hearers of the truth, establishers of the world, multiply the moveable (wealth of him) by whose praises (you are propitiated).

english translation

parja॑nyavAtA vRSabhA pRthi॒vyAH purI॑SANi jinvata॒mapyA॑ni | satya॑zrutaH kavayo॒ yasya॑ gI॒rbhirjaga॑taH sthAta॒rjaga॒dA kR॑Nudhvam || parjanyavAtA vRSabhA pRthivyAH purISANi jinvatamapyAni | satyazrutaH kavayo yasya gIrbhirjagataH sthAtarjagadA kRNudhvam ||

hk transliteration