Rig Veda

Progress:66.8%

प॒थस्प॑थ॒: परि॑पतिं वच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नळ॒र्कम् । स नो॑ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं॑धियं सीषधाति॒ प्र पू॒षा ॥ पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळर्कम् । स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा ॥

sanskrit

May (the worshipper), influenced by the hope (of reward), approach with praise the adorable (Pūṣan), protector of all path; may he bestow upon us cows with golden horns; may Pūṣan bring to perfection our every rite.

english translation

pa॒thaspa॑tha॒: pari॑patiM vaca॒syA kAme॑na kR॒to a॒bhyA॑naLa॒rkam | sa no॑ rAsacchu॒rudha॑zca॒ndrAgrA॒ dhiyaM॑dhiyaM sISadhAti॒ pra pU॒SA || pathaspathaH paripatiM vacasyA kAmena kRto abhyAnaLarkam | sa no rAsacchurudhazcandrAgrA dhiyaMdhiyaM sISadhAti pra pUSA ||

hk transliteration