Rig Veda

Progress:66.9%

प्र॒थ॒म॒भाजं॑ य॒शसं॑ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व॑म् । होता॑ यक्षद्यज॒तं प॒स्त्या॑नाम॒ग्निस्त्वष्टा॑रं सु॒हवं॑ वि॒भावा॑ ॥ प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिमृभ्वम् । होता यक्षद्यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा ॥

sanskrit

May the illustrious Agni, the invoker of the gods, worship (with this oblation), Tvaṣṭā, the first divider (of forms), the renowned, the giver of food, the well-handed, the vast, the adored of householders, the readily invoked.

english translation

pra॒tha॒ma॒bhAjaM॑ ya॒zasaM॑ vayo॒dhAM su॑pA॒NiM de॒vaM su॒gabha॑sti॒mRbhva॑m | hotA॑ yakSadyaja॒taM pa॒styA॑nAma॒gnistvaSTA॑raM su॒havaM॑ vi॒bhAvA॑ || prathamabhAjaM yazasaM vayodhAM supANiM devaM sugabhastimRbhvam | hotA yakSadyajataM pastyAnAmagnistvaSTAraM suhavaM vibhAvA ||

hk transliteration