Rig Veda

Progress:67.1%

भुव॑नस्य पि॒तरं॑ गी॒र्भिरा॒भी रु॒द्रं दिवा॑ व॒र्धया॑ रु॒द्रम॒क्तौ । बृ॒हन्त॑मृ॒ष्वम॒जरं॑ सुषु॒म्नमृध॑ग्घुवेम क॒विने॑षि॒तास॑: ॥ भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ । बृहन्तमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः ॥

sanskrit

Exalt Rudra, the parent of the world, with these hmns by day; (exalt) Rudra (with them) by night; animated by the far-seeing, we invoke him, mighty, of plural asing aspect, undecaying, endowed with felicity, (the source of) prosperity.

english translation

bhuva॑nasya pi॒taraM॑ gI॒rbhirA॒bhI ru॒draM divA॑ va॒rdhayA॑ ru॒drama॒ktau | bR॒hanta॑mR॒Svama॒jaraM॑ suSu॒mnamRdha॑gghuvema ka॒vine॑Si॒tAsa॑: || bhuvanasya pitaraM gIrbhirAbhI rudraM divA vardhayA rudramaktau | bRhantamRSvamajaraM suSumnamRdhagghuvema kavineSitAsaH ||

hk transliteration