Rig Veda

Progress:60.3%

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म् । ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑: ॥ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् । ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥

sanskrit

I invoke, at repeated sacrifice, Indra, the preserver, the protector, the hero, who is easily propitiated, Indra, the powerful, the invoked of many; may Indra, the lord of affluence, bestow upon us prosperity.

english translation

trA॒tAra॒mindra॑mavi॒tAra॒mindraM॒ have॑have su॒havaM॒ zUra॒mindra॑m | hvayA॑mi za॒kraM pu॑ruhU॒tamindraM॑ sva॒sti no॑ ma॒ghavA॑ dhA॒tvindra॑: || trAtAramindramavitAramindraM havehave suhavaM zUramindram | hvayAmi zakraM puruhUtamindraM svasti no maghavA dhAtvindraH ||

hk transliteration

इन्द्र॑: सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः । बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥

sanskrit

May the protecting, opulent Indra be the bestower of felicity by his protections; may he, who is all-knower of felicity by his protections; may he, who is all-knowing, foil our adversaries; may he keep us out of danger, and may we be the possessors of excellent posterity.

english translation

indra॑: su॒trAmA॒ svavA~॒ avo॑bhiH sumRLI॒ko bha॑vatu vi॒zvave॑dAH | bAdha॑tAM॒ dveSo॒ abha॑yaM kRNotu su॒vIrya॑sya॒ pata॑yaH syAma || indraH sutrAmA svavA~ avobhiH sumRLIko bhavatu vizvavedAH | bAdhatAM dveSo abhayaM kRNotu suvIryasya patayaH syAma ||

hk transliteration

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म । स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेष॑: सनु॒तर्यु॑योतु ॥ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥

sanskrit

May we continue in the favour of that adorable (deity) even in his auspicious good-will; may that protecting and opulent Indra drive far from us, into extinction, all those who hate us.

english translation

tasya॑ va॒yaM su॑ma॒tau ya॒jJiya॒syApi॑ bha॒dre sau॑mana॒se syA॑ma | sa su॒trAmA॒ svavA~॒ indro॑ a॒sme A॒rAcci॒ddveSa॑: sanu॒taryu॑yotu || tasya vayaM sumatau yajJiyasyApi bhadre saumanase syAma | sa sutrAmA svavA~ indro asme ArAcciddveSaH sanutaryuyotu ||

hk transliteration

अव॒ त्वे इ॑न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा॑णि नि॒युतो॑ धवन्ते । उ॒रू न राध॒: सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिन्दू॑न् ॥ अव त्वे इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते । उरू न राधः सवना पुरूण्यपो गा वज्रिन्युवसे समिन्दून् ॥

sanskrit

To you the praises and prayers of the worshipper hasten like a torrent down a declivity; and you thunderer, aggregate the immense wealth (of sacrificial offerings), copious libations, and milk, and the Soma.

english translation

ava॒ tve i॑ndra pra॒vato॒ normirgiro॒ brahmA॑Ni ni॒yuto॑ dhavante | u॒rU na rAdha॒: sava॑nA pu॒rUNya॒po gA va॑jrinyuvase॒ samindU॑n || ava tve indra pravato normirgiro brahmANi niyuto dhavante | urU na rAdhaH savanA purUNyapo gA vajrinyuvase samindUn ||

hk transliteration

क ईं॑ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा॑ वि॒श्वहावे॑त् । पादा॑विव प्र॒हर॑न्न॒न्यम॑न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची॑भिः ॥ क ईं स्तवत्कः पृणात्को यजाते यदुग्रमिन्मघवा विश्वहावेत् । पादाविव प्रहरन्नन्यमन्यं कृणोति पूर्वमपरं शचीभिः ॥

sanskrit

Who may (adequately) praise him? Who may satisfy him? Who offer worthy adoration? Since Maghava is daily conscious of his own terrible (power); by his acts he makes first one and then the other precede and follow, as (a man) throws out his feet (alternately in walking).

english translation

ka IM॑ stava॒tkaH pR॑NA॒tko ya॑jAte॒ yadu॒graminma॒ghavA॑ vi॒zvahAve॑t | pAdA॑viva pra॒hara॑nna॒nyama॑nyaM kR॒Noti॒ pUrva॒mapa॑raM॒ zacI॑bhiH || ka IM stavatkaH pRNAtko yajAte yadugraminmaghavA vizvahAvet | pAdAviva praharannanyamanyaM kRNoti pUrvamaparaM zacIbhiH ||

hk transliteration