Rig Veda

Progress:60.4%

इन्द्र॑: सु॒त्रामा॒ स्ववाँ॒ अवो॑भिः सुमृळी॒को भ॑वतु वि॒श्ववे॑दाः । बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः । बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥

sanskrit

May the protecting, opulent Indra be the bestower of felicity by his protections; may he, who is all-knower of felicity by his protections; may he, who is all-knowing, foil our adversaries; may he keep us out of danger, and may we be the possessors of excellent posterity.

english translation

indra॑: su॒trAmA॒ svavA~॒ avo॑bhiH sumRLI॒ko bha॑vatu vi॒zvave॑dAH | bAdha॑tAM॒ dveSo॒ abha॑yaM kRNotu su॒vIrya॑sya॒ pata॑yaH syAma || indraH sutrAmA svavA~ avobhiH sumRLIko bhavatu vizvavedAH | bAdhatAM dveSo abhayaM kRNotu suvIryasya patayaH syAma ||

hk transliteration