Rig Veda

Progress:60.3%

त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे॑हवे सु॒हवं॒ शूर॒मिन्द्र॑म् । ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्रं॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्र॑: ॥ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् । ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥

sanskrit

I invoke, at repeated sacrifice, Indra, the preserver, the protector, the hero, who is easily propitiated, Indra, the powerful, the invoked of many; may Indra, the lord of affluence, bestow upon us prosperity.

english translation

trA॒tAra॒mindra॑mavi॒tAra॒mindraM॒ have॑have su॒havaM॒ zUra॒mindra॑m | hvayA॑mi za॒kraM pu॑ruhU॒tamindraM॑ sva॒sti no॑ ma॒ghavA॑ dhA॒tvindra॑: || trAtAramindramavitAramindraM havehave suhavaM zUramindram | hvayAmi zakraM puruhUtamindraM svasti no maghavA dhAtvindraH ||

hk transliteration