Rig Veda

Progress:59.6%

धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू॑र सम॒रे वसू॑नाम् । माध्यं॑दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो॑ र॒यिम॒स्मासु॑ धेहि ॥ धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् । माध्यंदिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि ॥

sanskrit

Hero, Indra, who are the slayer of foes in contests for (the acquisition of) treasures, drink boldly from the pitcher; drink copiously at the noonday rite; receptacle of rices, bestow riches upon us.

english translation

dhR॒Satpi॑ba ka॒laze॒ soma॑mindra vRtra॒hA zU॑ra sama॒re vasU॑nAm | mAdhyaM॑dine॒ sava॑na॒ A vR॑Sasva rayi॒sthAno॑ ra॒yima॒smAsu॑ dhehi || dhRSatpiba kalaze somamindra vRtrahA zUra samare vasUnAm | mAdhyaMdine savana A vRSasva rayisthAno rayimasmAsu dhehi ||

hk transliteration

इन्द्र॒ प्र ण॑: पुरए॒तेव॑ पश्य॒ प्र नो॑ नय प्रत॒रं वस्यो॒ अच्छ॑ । भवा॑ सुपा॒रो अ॑तिपार॒यो नो॒ भवा॒ सुनी॑तिरु॒त वा॒मनी॑तिः ॥ इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ । भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ॥

sanskrit

Like one who goes before us, Indra, (on the road), look out, bring before us infinite wealth; be our conductor beyond the bounds (of want), convey us safely over (peril); be our careful guide, our gude to desirable (affluence).

english translation

indra॒ pra Na॑: purae॒teva॑ pazya॒ pra no॑ naya prata॒raM vasyo॒ accha॑ | bhavA॑ supA॒ro a॑tipAra॒yo no॒ bhavA॒ sunI॑tiru॒ta vA॒manI॑tiH || indra pra NaH puraeteva pazya pra no naya prataraM vasyo accha | bhavA supAro atipArayo no bhavA sunItiruta vAmanItiH ||

hk transliteration

उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति । ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हन्ता॑ ॥ उरुं नो लोकमनु नेषि विद्वान्त्स्वर्वज्ज्योतिरभयं स्वस्ति । ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥

sanskrit

Do you, Indra, who are wise, conduct us to the spacious world (of heaven), to a blessed state of happiness, light, and safety; may we recline in the graceful, protecting, and mighty arms of you the ancient one.

english translation

u॒ruM no॑ lo॒kamanu॑ neSi vi॒dvAntsva॑rva॒jjyoti॒rabha॑yaM sva॒sti | R॒SvA ta॑ indra॒ sthavi॑rasya bA॒hU upa॑ stheyAma zara॒NA bR॒hantA॑ || uruM no lokamanu neSi vidvAntsvarvajjyotirabhayaM svasti | RSvA ta indra sthavirasya bAhU upa stheyAma zaraNA bRhantA ||

hk transliteration

वरि॑ष्ठे न इन्द्र व॒न्धुरे॑ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा । इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो॑ अ॒र्यः ॥ वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा । इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन्मघवन्रायो अर्यः ॥

sanskrit

Place us, possessor of riches, in your ample chariot, (behind) your powerful horses; bring to us from among all viands the most excellent food; let not, Maghavan, any opulent man surpass us in wealth.

english translation

vari॑SThe na indra va॒ndhure॑ dhA॒ vahi॑SThayoH zatAva॒nnazva॑yo॒rA | iSa॒mA va॑kSI॒SAM varSi॑SThAM॒ mA na॑stArInmaghava॒nrAyo॑ a॒ryaH || variSThe na indra vandhure dhA vahiSThayoH zatAvannazvayorA | iSamA vakSISAM varSiSThAM mA nastArInmaghavanrAyo aryaH ||

hk transliteration

इन्द्र॑ मृ॒ळ मह्यं॑ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा॑म् । यत्किं चा॒हं त्वा॒युरि॒दं वदा॑मि॒ तज्जु॑षस्व कृ॒धि मा॑ दे॒वव॑न्तम् ॥ इन्द्र मृळ मह्यं जीवातुमिच्छ चोदय धियमयसो न धाराम् । यत्किं चाहं त्वायुरिदं वदामि तज्जुषस्व कृधि मा देववन्तम् ॥

sanskrit

Make me happy, Indra; be plural ased to prolong my life; shapen my intellect like the edge of a metal sword; whatsoever, desirous (of propitiating) you, I may utter, be plural ased by it; render me the object of divine protection.

english translation

indra॑ mR॒La mahyaM॑ jI॒vAtu॑miccha co॒daya॒ dhiya॒maya॑so॒ na dhArA॑m | yatkiM cA॒haM tvA॒yuri॒daM vadA॑mi॒ tajju॑Sasva kR॒dhi mA॑ de॒vava॑ntam || indra mRLa mahyaM jIvAtumiccha codaya dhiyamayaso na dhArAm | yatkiM cAhaM tvAyuridaM vadAmi tajjuSasva kRdhi mA devavantam ||

hk transliteration