Rig Veda

Progress:59.9%

उ॒रुं नो॑ लो॒कमनु॑ नेषि वि॒द्वान्त्स्व॑र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति । ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हन्ता॑ ॥ उरुं नो लोकमनु नेषि विद्वान्त्स्वर्वज्ज्योतिरभयं स्वस्ति । ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥

sanskrit

Do you, Indra, who are wise, conduct us to the spacious world (of heaven), to a blessed state of happiness, light, and safety; may we recline in the graceful, protecting, and mighty arms of you the ancient one.

english translation

u॒ruM no॑ lo॒kamanu॑ neSi vi॒dvAntsva॑rva॒jjyoti॒rabha॑yaM sva॒sti | R॒SvA ta॑ indra॒ sthavi॑rasya bA॒hU upa॑ stheyAma zara॒NA bR॒hantA॑ || uruM no lokamanu neSi vidvAntsvarvajjyotirabhayaM svasti | RSvA ta indra sthavirasya bAhU upa stheyAma zaraNA bRhantA ||

hk transliteration