Rig Veda

Progress:60.0%

वरि॑ष्ठे न इन्द्र व॒न्धुरे॑ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा । इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो॑ अ॒र्यः ॥ वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा । इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन्मघवन्रायो अर्यः ॥

sanskrit

Place us, possessor of riches, in your ample chariot, (behind) your powerful horses; bring to us from among all viands the most excellent food; let not, Maghavan, any opulent man surpass us in wealth.

english translation

vari॑SThe na indra va॒ndhure॑ dhA॒ vahi॑SThayoH zatAva॒nnazva॑yo॒rA | iSa॒mA va॑kSI॒SAM varSi॑SThAM॒ mA na॑stArInmaghava॒nrAyo॑ a॒ryaH || variSThe na indra vandhure dhA vahiSThayoH zatAvannazvayorA | iSamA vakSISAM varSiSThAM mA nastArInmaghavanrAyo aryaH ||

hk transliteration