Rig Veda

Progress:36.9%

श्रु॒धी न॑ इन्द्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः । सं यद्विशोऽय॑न्त॒ शूर॑साता उ॒ग्रं नोऽव॒: पार्ये॒ अह॑न्दाः ॥ श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः । सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः ॥

sanskrit

Hear us, Indra, when, offering libations, we call upon you for obtaining abundant food; grant us decided protection when on a future day men are assembling for battle.

english translation

zru॒dhI na॑ indra॒ hvayA॑masi tvA ma॒ho vAja॑sya sA॒tau vA॑vRSA॒NAH | saM yadvizo'ya॑nta॒ zUra॑sAtA u॒graM no'va॒: pArye॒ aha॑ndAH || zrudhI na indra hvayAmasi tvA maho vAjasya sAtau vAvRSANAH | saM yadvizo'yanta zUrasAtA ugraM no'vaH pArye ahandAH ||

hk transliteration

त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ । त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥ त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ । त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥

sanskrit

The son of Vājini, (Bharadvāja), offering (sacrificial) viands, invokes you for (the sake of) acquiring obtainable and abundant food; (he invokes) you, Indra, the preserver of the good, the defender (from the wicked), when enemies (assail him); he depends upon you when, lifting up his fist, he is fighting for (his) cattle.

english translation

tvAM vA॒jI ha॑vate vAjine॒yo ma॒ho vAja॑sya॒ gadhya॑sya sA॒tau | tvAM vR॒treSvi॑ndra॒ satpa॑tiM॒ taru॑traM॒ tvAM ca॑STe muSTi॒hA goSu॒ yudhya॑n || tvAM vAjI havate vAjineyo maho vAjasya gadhyasya sAtau | tvAM vRtreSvindra satpatiM tarutraM tvAM caSTe muSTihA goSu yudhyan ||

hk transliteration

त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् । त्वं शिरो॑ अम॒र्मण॒: परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥ त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् । त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन् ॥

sanskrit

You have animated the sage with (the hope of) obtaining food; you have cut to pieces Śuṣṇa for Kutsa, the donor of the oblation; you have struck off the head (of Śambara), imagining himself invulnerable, intending to give plural asure to Atithigvan.

english translation

tvaM ka॒viM co॑dayo॒'rkasA॑tau॒ tvaM kutsA॑ya॒ zuSNaM॑ dA॒zuSe॑ vark | tvaM ziro॑ ama॒rmaNa॒: parA॑hannatithi॒gvAya॒ zaMsyaM॑ kari॒Syan || tvaM kaviM codayo'rkasAtau tvaM kutsAya zuSNaM dAzuSe vark | tvaM ziro amarmaNaH parAhannatithigvAya zaMsyaM kariSyan ||

hk transliteration

त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य॑न्तं वृष॒भं दश॑द्युम् । त्वं तुग्रं॑ वेत॒सवे॒ सचा॑ह॒न्त्वं तुजिं॑ गृ॒णन्त॑मिन्द्र तूतोः ॥ त्वं रथं प्र भरो योधमृष्वमावो युध्यन्तं वृषभं दशद्युम् । त्वं तुग्रं वेतसवे सचाहन्त्वं तुजिं गृणन्तमिन्द्र तूतोः ॥

sanskrit

You have brought to Vṛṣabha a great war-chariot; you have protected him warring for ten days; you have slain Tugra along with Vetasa; you have exalted Tuji glorifying you.

english translation

tvaM rathaM॒ pra bha॑ro yo॒dhamR॒SvamAvo॒ yudhya॑ntaM vRSa॒bhaM daza॑dyum | tvaM tugraM॑ veta॒save॒ sacA॑ha॒ntvaM tujiM॑ gR॒Nanta॑mindra tUtoH || tvaM rathaM pra bharo yodhamRSvamAvo yudhyantaM vRSabhaM dazadyum | tvaM tugraM vetasave sacAhantvaM tujiM gRNantamindra tUtoH ||

hk transliteration

त्वं तदु॒क्थमि॑न्द्र ब॒र्हणा॑ क॒: प्र यच्छ॒ता स॒हस्रा॑ शूर॒ दर्षि॑ । अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न्प्रावो॒ दिवो॑दासं चि॒त्राभि॑रू॒ती ॥ त्वं तदुक्थमिन्द्र बर्हणा कः प्र यच्छता सहस्रा शूर दर्षि । अव गिरेर्दासं शम्बरं हन्प्रावो दिवोदासं चित्राभिरूती ॥

sanskrit

Indra, who are the subduer (of foes), you have achieved a glorious (deed), inasmuch as you have scatered, hero, the hundreds and thousands (of the host of Śambara), have slain the slave Śambara (when issuing) from the mountain, and have protected Divodāsa with marvellous protections.

english translation

tvaM tadu॒kthami॑ndra ba॒rhaNA॑ ka॒: pra yaccha॒tA sa॒hasrA॑ zUra॒ darSi॑ | ava॑ gi॒rerdAsaM॒ zamba॑raM ha॒nprAvo॒ divo॑dAsaM ci॒trAbhi॑rU॒tI || tvaM tadukthamindra barhaNA kaH pra yacchatA sahasrA zUra darSi | ava girerdAsaM zambaraM hanprAvo divodAsaM citrAbhirUtI ||

hk transliteration