Rig Veda

Progress:33.1%

सु॒त इत्त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे । यद्वा॑ यु॒क्ताभ्यां॑ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ यासि॑ ॥ सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे । यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि ॥

sanskrit

Indra, when the Soma is being effused, the sacred hymn chanted, the prayer recited, be you prepared (to harness your horses), or, Maghavan, with your horses ready harnessed, come (hither), bearing the thunderbolt in your hand.

english translation

su॒ta ittvaM nimi॑zla indra॒ some॒ stome॒ brahma॑Ni za॒syamA॑na u॒kthe | yadvA॑ yu॒ktAbhyAM॑ maghava॒nhari॑bhyAM॒ bibhra॒dvajraM॑ bA॒hvori॑ndra॒ yAsi॑ || suta ittvaM nimizla indra some stome brahmaNi zasyamAna ukthe | yadvA yuktAbhyAM maghavanharibhyAM bibhradvajraM bAhvorindra yAsi ||

hk transliteration

यद्वा॑ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ । यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दर॑न्धय॒: शर्ध॑त इन्द्र॒ दस्यू॑न् ॥ यद्वा दिवि पार्ये सुष्विमिन्द्र वृत्रहत्येऽवसि शूरसातौ । यद्वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून् ॥

sanskrit

Or as, although engaged in heaven in the hero-animating conflict with foes, you protect the offerer of the libation, and humblest, undaunted Indra, the Dasyus, the disturbers of the pious and terrified worshipper, (so do you come when the soma is effused.

english translation

yadvA॑ di॒vi pArye॒ suSvi॑mindra vRtra॒hatye'va॑si॒ zUra॑sAtau | yadvA॒ dakSa॑sya bi॒bhyuSo॒ abi॑bhya॒dara॑ndhaya॒: zardha॑ta indra॒ dasyU॑n || yadvA divi pArye suSvimindra vRtrahatye'vasi zUrasAtau | yadvA dakSasya bibhyuSo abibhyadarandhayaH zardhata indra dasyUn ||

hk transliteration

पाता॑ सु॒तमिन्द्रो॑ अस्तु॒ सोमं॑ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती । कर्ता॑ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये॑ चित् ॥ पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती । कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥

sanskrit

May Indra be the drinker of the effused soma, he who is the fierce conductor of the worshipper to security; may he be the donor of the world to the presenter of the libation, the giver of wealth to the man who adores him.

english translation

pAtA॑ su॒tamindro॑ astu॒ somaM॑ praNe॒nIru॒gro ja॑ri॒tAra॑mU॒tI | kartA॑ vI॒rAya॒ suSva॑ya u lo॒kaM dAtA॒ vasu॑ stuva॒te kI॒raye॑ cit || pAtA sutamindro astu somaM praNenIrugro jaritAramUtI | kartA vIrAya suSvaya u lokaM dAtA vasu stuvate kIraye cit ||

hk transliteration

गन्तेया॑न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं॑ प॒पिः सोमं॑ द॒दिर्गाः । कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं॑ गृण॒तः स्तोम॑वाहाः ॥ गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः । कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणतः स्तोमवाहाः ॥

sanskrit

May Indra, with his steeds, come o us as many (daily) rites (as may be celebrated), bearing the thundeerbolt, drinking the soma, bestowing cattle, granting manly and multiplied posterity, hearing the invocation of his adorer, and being the accenter of (our) praises.

english translation

ganteyA॑nti॒ sava॑nA॒ hari॑bhyAM ba॒bhrirvajraM॑ pa॒piH somaM॑ da॒dirgAH | kartA॑ vI॒raM naryaM॒ sarva॑vIraM॒ zrotA॒ havaM॑ gRNa॒taH stoma॑vAhAH || ganteyAnti savanA haribhyAM babhrirvajraM papiH somaM dadirgAH | kartA vIraM naryaM sarvavIraM zrotA havaM gRNataH stomavAhAH ||

hk transliteration

अस्मै॑ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा॑य॒ यो न॑: प्र॒दिवो॒ अप॒स्कः । सु॒ते सोमे॑ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा॑य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ॥ अस्मै वयं यद्वावान तद्विविष्म इन्द्राय यो नः प्रदिवो अपस्कः । सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥

sanskrit

To that Indra, who of old has rendered us good offices, we address (the praise) that he is plural ased by; we celebrate him when the soma is effused, repeating the prayer that the (sacrificial) food (offered) to Indra may be for his augmentation.

english translation

asmai॑ va॒yaM yadvA॒vAna॒ tadvi॑viSma॒ indrA॑ya॒ yo na॑: pra॒divo॒ apa॒skaH | su॒te some॑ stu॒masi॒ zaMsa॑du॒kthendrA॑ya॒ brahma॒ vardha॑naM॒ yathAsa॑t || asmai vayaM yadvAvAna tadviviSma indrAya yo naH pradivo apaskaH | sute some stumasi zaMsadukthendrAya brahma vardhanaM yathAsat ||

hk transliteration