Rig Veda

Progress:33.1%

सु॒त इत्त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा॑न उ॒क्थे । यद्वा॑ यु॒क्ताभ्यां॑ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं॑ बा॒ह्वोरि॑न्द्र॒ यासि॑ ॥ सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे । यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि ॥

sanskrit

Indra, when the Soma is being effused, the sacred hymn chanted, the prayer recited, be you prepared (to harness your horses), or, Maghavan, with your horses ready harnessed, come (hither), bearing the thunderbolt in your hand.

english translation

su॒ta ittvaM nimi॑zla indra॒ some॒ stome॒ brahma॑Ni za॒syamA॑na u॒kthe | yadvA॑ yu॒ktAbhyAM॑ maghava॒nhari॑bhyAM॒ bibhra॒dvajraM॑ bA॒hvori॑ndra॒ yAsi॑ || suta ittvaM nimizla indra some stome brahmaNi zasyamAna ukthe | yadvA yuktAbhyAM maghavanharibhyAM bibhradvajraM bAhvorindra yAsi ||

hk transliteration