Rig Veda

Progress:33.5%

गन्तेया॑न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं॑ प॒पिः सोमं॑ द॒दिर्गाः । कर्ता॑ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं॑ गृण॒तः स्तोम॑वाहाः ॥ गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः । कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणतः स्तोमवाहाः ॥

sanskrit

May Indra, with his steeds, come o us as many (daily) rites (as may be celebrated), bearing the thundeerbolt, drinking the soma, bestowing cattle, granting manly and multiplied posterity, hearing the invocation of his adorer, and being the accenter of (our) praises.

english translation

ganteyA॑nti॒ sava॑nA॒ hari॑bhyAM ba॒bhrirvajraM॑ pa॒piH somaM॑ da॒dirgAH | kartA॑ vI॒raM naryaM॒ sarva॑vIraM॒ zrotA॒ havaM॑ gRNa॒taH stoma॑vAhAH || ganteyAnti savanA haribhyAM babhrirvajraM papiH somaM dadirgAH | kartA vIraM naryaM sarvavIraM zrotA havaM gRNataH stomavAhAH ||

hk transliteration