Rig Veda

Progress:33.7%

ब्रह्मा॑णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इन्द्र म॒तिभि॑र्विविष्मः । सु॒ते सोमे॑ सुतपा॒: शंत॑मानि॒ राण्ड्या॑ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ॥ ब्रह्माणि हि चकृषे वर्धनानि तावत्त इन्द्र मतिभिर्विविष्मः । सुते सोमे सुतपाः शंतमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ॥

sanskrit

Since, Indra, you have made the (sacred) prayers (the means of) your augmentation, we address such to you, along with our praises; may we offer gratifying and acceptable eulogies to the drinker of the effused libation, with (our) sacrifices.

english translation

brahmA॑Ni॒ hi ca॑kR॒Se vardha॑nAni॒ tAva॑tta indra ma॒tibhi॑rviviSmaH | su॒te some॑ sutapA॒: zaMta॑mAni॒ rANDyA॑ kriyAsma॒ vakSa॑NAni ya॒jJaiH || brahmANi hi cakRSe vardhanAni tAvatta indra matibhirviviSmaH | sute some sutapAH zaMtamAni rANDyA kriyAsma vakSaNAni yajJaiH ||

hk transliteration

स नो॑ बोधि पुरो॒ळाशं॒ ररा॑ण॒: पिबा॒ तु सोमं॒ गोऋ॑जीकमिन्द्र । एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम् ॥ स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिन्द्र । एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ॥

sanskrit

Accept, Indra, who are condescending, our cakes and butter; drink the soma mixed with curds; sit down upon this sacred grass (strewn by) the worshipper; grant ample possessions to him who depends on you.

english translation

sa no॑ bodhi puro॒LAzaM॒ rarA॑Na॒: pibA॒ tu somaM॒ goR॑jIkamindra | edaM ba॒rhiryaja॑mAnasya sIdo॒ruM kR॑dhi tvAya॒ta u॑ lo॒kam || sa no bodhi puroLAzaM rarANaH pibA tu somaM goRjIkamindra | edaM barhiryajamAnasya sIdoruM kRdhi tvAyata u lokam ||

hk transliteration

स म॑न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा॑ य॒ज्ञास॑ इ॒मे अ॑श्नुवन्तु । प्रेमे हवा॑सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इन्द्र यम्याः ॥ स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु । प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः ॥

sanskrit

Rejoice, fierce Indra, according to your plural asure; let these libations reach you; invoked of many, may these our invocations ascend to you; may this praise influence you for our protection.

english translation

sa ma॑ndasvA॒ hyanu॒ joSa॑mugra॒ pra tvA॑ ya॒jJAsa॑ i॒me a॑znuvantu | preme havA॑saH puruhU॒tama॒sme A tve॒yaM dhIrava॑sa indra yamyAH || sa mandasvA hyanu joSamugra pra tvA yajJAsa ime aznuvantu | preme havAsaH puruhUtamasme A tveyaM dhIravasa indra yamyAH ||

hk transliteration

तं व॑: सखाय॒: सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् । कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ॥ तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम् । कुवित्तस्मा असति नो भराय न सुष्विमिन्द्रोऽवसे मृधाति ॥

sanskrit

Friends, when the libations are effused, do you satisfy that liberal Indra with the soma; let there be plural nty for him, that (he may provide) for our nourishmen; Indra never neglects the care of him who presents copious oblations.

english translation

taM va॑: sakhAya॒: saM yathA॑ su॒teSu॒ some॑bhirIM pRNatA bho॒jamindra॑m | ku॒vittasmA॒ asa॑ti no॒ bharA॑ya॒ na suSvi॒mindro'va॑se mRdhAti || taM vaH sakhAyaH saM yathA suteSu somebhirIM pRNatA bhojamindram | kuvittasmA asati no bharAya na suSvimindro'vase mRdhAti ||

hk transliteration

ए॒वेदिन्द्र॑: सु॒ते अ॑स्तावि॒ सोमे॑ भ॒रद्वा॑जेषु॒ क्षय॒दिन्म॒घोन॑: । अस॒द्यथा॑ जरि॒त्र उ॒त सू॒रिरिन्द्रो॑ रा॒यो वि॒श्ववा॑रस्य दा॒ता ॥ एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः । असद्यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता ॥

sanskrit

Thus has Indra, the lord of the opulent, been glorified by the Bhaāradvājas, upon the libation being effused, that he may be th director of his eulogist (to virtue), that Indra may be the giver of all desirable riches.

english translation

e॒vedindra॑: su॒te a॑stAvi॒ some॑ bha॒radvA॑jeSu॒ kSaya॒dinma॒ghona॑: | asa॒dyathA॑ jari॒tra u॒ta sU॒ririndro॑ rA॒yo vi॒zvavA॑rasya dA॒tA || evedindraH sute astAvi some bharadvAjeSu kSayadinmaghonaH | asadyathA jaritra uta sUririndro rAyo vizvavArasya dAtA ||

hk transliteration