Rig Veda

Progress:34.1%

तं व॑: सखाय॒: सं यथा॑ सु॒तेषु॒ सोमे॑भिरीं पृणता भो॒जमिन्द्र॑म् । कु॒वित्तस्मा॒ अस॑ति नो॒ भरा॑य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ॥ तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम् । कुवित्तस्मा असति नो भराय न सुष्विमिन्द्रोऽवसे मृधाति ॥

sanskrit

Friends, when the libations are effused, do you satisfy that liberal Indra with the soma; let there be plural nty for him, that (he may provide) for our nourishmen; Indra never neglects the care of him who presents copious oblations.

english translation

taM va॑: sakhAya॒: saM yathA॑ su॒teSu॒ some॑bhirIM pRNatA bho॒jamindra॑m | ku॒vittasmA॒ asa॑ti no॒ bharA॑ya॒ na suSvi॒mindro'va॑se mRdhAti || taM vaH sakhAyaH saM yathA suteSu somebhirIM pRNatA bhojamindram | kuvittasmA asati no bharAya na suSvimindro'vase mRdhAti ||

hk transliteration