Rig Veda

Progress:74.7%

उ॒त घा॒ नेमो॒ अस्तु॑त॒: पुमाँ॒ इति॑ ब्रुवे प॒णिः । स वैर॑देय॒ इत्स॒मः ॥ उत घा नेमो अस्तुतः पुमाँ इति ब्रुवे पणिः । स वैरदेय इत्समः ॥

And, eulogizing (him), I proclaim that the man, her (other) half is, (as it were), uncommended, for he is ever the same in munificent donations.

english translation

u॒ta ghA॒ nemo॒ astu॑ta॒: pumA~॒ iti॑ bruve pa॒NiH । sa vaira॑deya॒ itsa॒maH ॥ uta ghA nemo astutaH pumA~ iti bruve paNiH । sa vairadeya itsamaH ॥

hk transliteration by Sanscript