Rig Veda

Progress:8.1%

अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नव॑: । अस्त॒मर्व॑न्त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इष॑न स्तो॒तृभ्य॒ आ भ॑र ॥ अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥

sanskrit

I glorify that Agni who is the giver of dwellings; to whom, as to their home, the kine, the light-faced steeds, the constant offers of oblations, repair; do you, (Agni), bring food to your adorers.

english translation

a॒gniM taM ma॑nye॒ yo vasu॒rastaM॒ yaM yanti॑ dhe॒nava॑: | asta॒marva॑nta A॒zavo'staM॒ nityA॑so vA॒jina॒ iSa॑na sto॒tRbhya॒ A bha॑ra || agniM taM manye yo vasurastaM yaM yanti dhenavaH | astamarvanta Azavo'staM nityAso vAjina iSaM stotRbhya A bhara ||

hk transliteration

सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नव॑: । समर्व॑न्तो रघु॒द्रुव॒: सं सु॑जा॒तास॑: सू॒रय॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः । समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥

sanskrit

He is Agni, who is praised as the giver of dwellings, to whom the kine, the light-faced steeds, the well-born, devout worshippers repair; do you Agni, bring food to your adorers.

english translation

so a॒gniryo vasu॑rgR॒Ne saM yamA॒yanti॑ dhe॒nava॑: | samarva॑nto raghu॒druva॒: saM su॑jA॒tAsa॑: sU॒raya॒ iSaM॑ sto॒tRbhya॒ A bha॑ra || so agniryo vasurgRNe saM yamAyanti dhenavaH | samarvanto raghudruvaH saM sujAtAsaH sUraya iSaM stotRbhya A bhara ||

hk transliteration

अ॒ग्निर्हि वा॒जिनं॑ वि॒शे ददा॑ति वि॒श्वच॑र्षणिः । अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या॑ति॒ वार्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर ॥

sanskrit

Agni, the all-beholding, gives, verily, to the man (who worships him, a son) possessing abundant food; Agni, when propitiated proceeds (to bestow) that wealth which is of its own nature precious; do you, Agni, bring food to your adorers.

english translation

a॒gnirhi vA॒jinaM॑ vi॒ze dadA॑ti vi॒zvaca॑rSaNiH | a॒gnI rA॒ye svA॒bhuvaM॒ sa prI॒to yA॑ti॒ vArya॒miSaM॑ sto॒tRbhya॒ A bha॑ra || agnirhi vAjinaM vize dadAti vizvacarSaNiH | agnI rAye svAbhuvaM sa prIto yAti vAryamiSaM stotRbhya A bhara ||

hk transliteration

आ ते॑ अग्न इधीमहि द्यु॒मन्तं॑ देवा॒जर॑म् । यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥

sanskrit

We kindle you, divine Agni, bright, undecaying so that your glorious blaze shines in heaven; do you bring food to your adorers.

english translation

A te॑ agna idhImahi dyu॒mantaM॑ devA॒jara॑m | yaddha॒ syA te॒ panI॑yasI sa॒middI॒daya॑ti॒ dyavISaM॑ sto॒tRbhya॒ A bha॑ra || A te agna idhImahi dyumantaM devAjaram | yaddha syA te panIyasI samiddIdayati dyavISaM stotRbhya A bhara ||

hk transliteration

आ ते॑ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते । सुश्च॑न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं॑ हूयत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥ आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस्पते । सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥

sanskrit

To you, radiant Agni, lord of light, giver of plural asure, destroyer (of foes), protector of man, the bearer of oblations, to you the oblation is offered with the sacred verse; do you bring to your adorers.

english translation

A te॑ agna R॒cA ha॒viH zukra॑sya zociSaspate | suzca॑ndra॒ dasma॒ vizpa॑te॒ havya॑vA॒T tubhyaM॑ hUyata॒ iSaM॑ sto॒tRbhya॒ A bha॑ra || A te agna RcA haviH zukrasya zociSaspate | suzcandra dasma vizpate havyavAT tubhyaM hUyata iSaM stotRbhya A bhara ||

hk transliteration