Rig Veda

Progress:68.1%

अग्ने॒ शर्ध॑न्त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑र॒ञ्जिभि॑: । विशो॑ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्रोच॒नादधि॑ ॥ अग्ने शर्धन्तमा गणं पिष्टं रुक्मेभिरञ्जिभिः । विशो अद्य मरुतामव ह्वये दिवश्चिद्रोचनादधि ॥

sanskrit

I invoke, Agni, the victorious company (of the Maruts) decorated with brilliant ornaments; (I invoke them), the people of the Maruts, to descend today from above the shining heaven.

english translation

agne॒ zardha॑nta॒mA ga॒NaM pi॒STaM ru॒kmebhi॑ra॒Jjibhi॑: | vizo॑ a॒dya ma॒rutA॒mava॑ hvaye di॒vazci॑droca॒nAdadhi॑ || agne zardhantamA gaNaM piSTaM rukmebhiraJjibhiH | vizo adya marutAmava hvaye divazcidrocanAdadhi ||

hk transliteration