Rig Veda

Progress:63.8%

शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑: । अनु॑ क्रामेम धी॒तिभि॑: ॥ शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः । अनु क्रामेम धीतिभिः ॥

sanskrit

Let us wait with sacred praises and holy rites upon your several strength, and separate troop, and individual company.

english translation

zardhaM॑zardhaM va eSAM॒ vrAtaM॑vrAtaM ga॒NaMga॑NaM suza॒stibhi॑: | anu॑ krAmema dhI॒tibhi॑: || zardhaMzardhaM va eSAM vrAtaMvrAtaM gaNaMgaNaM suzastibhiH | anu krAmema dhItibhiH ||

hk transliteration

कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः । ए॒ना यामे॑न म॒रुत॑: ॥ कस्मा अद्य सुजाताय रातहव्याय प्र ययुः । एना यामेन मरुतः ॥

sanskrit

To what well-born and oblation-giving (worshipper) will the Maruts today in tthis their car?

english translation

kasmA॑ a॒dya sujA॑tAya rA॒taha॑vyAya॒ pra ya॑yuH | e॒nA yAme॑na ma॒ruta॑: || kasmA adya sujAtAya rAtahavyAya pra yayuH | enA yAmena marutaH ||

hk transliteration

येन॑ तो॒काय॒ तन॑याय धा॒न्यं१॒॑ बीजं॒ वह॑ध्वे॒ अक्षि॑तम् । अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गम् ॥ येन तोकाय तनयाय धान्यं बीजं वहध्वे अक्षितम् । अस्मभ्यं तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगम् ॥

sanskrit

With the same (goodwill) that you bestow imperishable grain-seed upon a son or grandson, bestow it upon us, for we ask of you life-sustaining and auspicious wealth.

english translation

yena॑ to॒kAya॒ tana॑yAya dhA॒nyaM1॒॑ bIjaM॒ vaha॑dhve॒ akSi॑tam | a॒smabhyaM॒ taddha॑ttana॒ yadva॒ Ima॑he॒ rAdho॑ vi॒zvAyu॒ saubha॑gam || yena tokAya tanayAya dhAnyaM bIjaM vahadhve akSitam | asmabhyaM taddhattana yadva Imahe rAdho vizvAyu saubhagam ||

hk transliteration

अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः । वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥ अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः । वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह ॥

sanskrit

May we overcomeour secret and reviling adversaries, having departed from iniquity by good deeds; may we possess, Maruts, through the rain (sent by you), unmixed happiness, water, cattle and herbs.

english translation

atI॑yAma ni॒dasti॒raH sva॒stibhi॑rhi॒tvAva॒dyamarA॑tIH | vR॒STvI zaM yorApa॑ u॒sri bhe॑Sa॒jaM syAma॑ marutaH sa॒ha || atIyAma nidastiraH svastibhirhitvAvadyamarAtIH | vRSTvI zaM yorApa usri bheSajaM syAma marutaH saha ||

hk transliteration

सु॒दे॒वः स॑महासति सु॒वीरो॑ नरो मरुत॒: स मर्त्य॑: । यं त्राय॑ध्वे॒ स्याम॒ ते ॥ सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः । यं त्रायध्वे स्याम ते ॥

sanskrit

Renowned (host of) Maruts, leaders (of rites), that mortal is favoured by the gods, and blessed with progeny, whom you protet; may we be such as he is.

english translation

su॒de॒vaH sa॑mahAsati su॒vIro॑ naro maruta॒: sa martya॑: | yaM trAya॑dhve॒ syAma॒ te || sudevaH samahAsati suvIro naro marutaH sa martyaH | yaM trAyadhve syAma te ||

hk transliteration