Rig Veda

Progress:56.7%

दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः । आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥ देवं वो अद्य सवितारमेषे भगं च रत्नं विभजन्तमायोः । आ वां नरा पुरुभुजा ववृत्यां दिवेदिवे चिदश्विना सखीयन् ॥

sanskrit

For you, (worshippers), I approach today the divine Savitā and Bhaga, the distributors of precious (wealth) among men; Aśvins, (leaders of rites), enjoyers of many (good things), desiring your friendship, I solicit your daily presence.

english translation

de॒vaM vo॑ a॒dya sa॑vi॒tAra॒meSe॒ bhagaM॑ ca॒ ratnaM॑ vi॒bhaja॑ntamA॒yoH | A vAM॑ narA purubhujA vavRtyAM di॒vedi॑ve cidazvinA sakhI॒yan || devaM vo adya savitArameSe bhagaM ca ratnaM vibhajantamAyoH | A vAM narA purubhujA vavRtyAM divedive cidazvinA sakhIyan ||

hk transliteration

प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्त्सू॒क्तैर्दे॒वं स॑वि॒तारं॑ दुवस्य । उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः ॥ प्रति प्रयाणमसुरस्य विद्वान्त्सूक्तैर्देवं सवितारं दुवस्य । उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः ॥

sanskrit

Knowing the approach of the expeller (of the foes of the gods from heaven), worship the divine Savitā with holy hymns; praise him with reverence, distinguishing him as distributing precious (treasures) among men.

english translation

prati॑ pra॒yANa॒masu॑rasya vi॒dvAntsU॒ktairde॒vaM sa॑vi॒tAraM॑ duvasya | upa॑ bruvIta॒ nama॑sA vijA॒naJjyeSThaM॑ ca॒ ratnaM॑ vi॒bhaja॑ntamA॒yoH || prati prayANamasurasya vidvAntsUktairdevaM savitAraM duvasya | upa bruvIta namasA vijAnaJjyeSThaM ca ratnaM vibhajantamAyoH ||

hk transliteration

अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः । इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ॥ अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः । इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्त दस्माः ॥

sanskrit

Pūṣan, Bhaga, Aditi bestow (severally) excellent viands; the fierce (sun) robes (himself with radiance); the good-looking (deities), Indra, Viṣṇu, Varuṇa, Mitra, Agni, give birth to happy days.

english translation

a॒da॒tra॒yA da॑yate॒ vAryA॑Ni pU॒SA bhago॒ adi॑ti॒rvasta॑ u॒sraH | indro॒ viSNu॒rvaru॑No mi॒tro a॒gnirahA॑ni bha॒drA ja॑nayanta da॒smAH || adatrayA dayate vAryANi pUSA bhago aditirvasta usraH | indro viSNurvaruNo mitro agnirahAni bhadrA janayanta dasmAH ||

hk transliteration

तन्नो॑ अन॒र्वा स॑वि॒ता वरू॑थं॒ तत्सिन्ध॑व इ॒षय॑न्तो॒ अनु॑ ग्मन् । उप॒ यद्वोचे॑ अध्व॒रस्य॒ होता॑ रा॒यः स्या॑म॒ पत॑यो॒ वाज॑रत्नाः ॥ तन्नो अनर्वा सविता वरूथं तत्सिन्धव इषयन्तो अनु ग्मन् । उप यद्वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥

sanskrit

May the irreproachable Savitā (grant) us that desirable (wealth); may the flowing rivers hasten to (convey) it to us; for which purpose I, the ministering priest of the sacrifice, repeat (pious praises); affluent in food, may we be the lords of (manifold) riches.

english translation

tanno॑ ana॒rvA sa॑vi॒tA varU॑thaM॒ tatsindha॑va i॒Saya॑nto॒ anu॑ gman | upa॒ yadvoce॑ adhva॒rasya॒ hotA॑ rA॒yaH syA॑ma॒ pata॑yo॒ vAja॑ratnAH || tanno anarvA savitA varUthaM tatsindhava iSayanto anu gman | upa yadvoce adhvarasya hotA rAyaH syAma patayo vAjaratnAH ||

hk transliteration

प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा॑चः । अवै॒त्वभ्वं॑ कृणु॒ता वरी॑यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ॥ प्र ये वसुभ्य ईवदा नमो दुर्ये मित्रे वरुणे सूक्तवाचः । अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम ॥

sanskrit

May ample wealth devolve upon those who have presented victims to the Vasus, and upon those who have repeated praises to Mitra and Varuṇa confer upon them, (gods), felicity, and may we rejoice in the protection of heaven and earth.

english translation

pra ye vasu॑bhya॒ Iva॒dA namo॒ durye mi॒tre varu॑Ne sU॒ktavA॑caH | avai॒tvabhvaM॑ kRNu॒tA varI॑yo di॒vaspR॑thi॒vyorava॑sA madema || pra ye vasubhya IvadA namo durye mitre varuNe sUktavAcaH | avaitvabhvaM kRNutA varIyo divaspRthivyoravasA madema ||

hk transliteration